Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ परिभाषाभाष्यवृत्त्योः इत्यपरे । चकारो 'नान्तरिक्षे न दिवि' इत्येवमादीनां समुच्चयार्थः । ' वायव्य श्वेतमालभेत । ओषसं जुहोति । एककपालमाहवनीये जुहोति । य एतेन हविषा यजते । यद्वराहविहाँ संभारो भवति' इत्येते विभ्युद्देशप्रकाराः कर्माण्युभयानि [कर्माण्यन्यानि ] वार्थवादादिपदैस्तूयमानानि तैः सह विदधति न तैर्विना । ततो विभ्युद्देशानां स्तुतिपदानां चैकवाक्यभावः । अतो विधायकवाक्यब्राह्मणवाक्यानामर्थवादादयः शेषाः अङ्गान्यवयवाः ॥ ३५. ह-वेदस्यैव कश्चिद्भागः अर्थवादोनाम विधीयमानस्य स्तुत्या प्रतिषिध्यमानस्य निन्दया च विधायकस्य ब्राह्मणस्य शेषभूतत्वात् ब्राह्मण एवान्तर्भूत इत्यर्थः ॥ ३६. ह-तद्रजतँ हिरण्यमभवत्तस्माद्वजतँ हिरण्यमदक्षियमश्रुतँ हि यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति ' इति निन्दा | प्रशंसा 'आग्रेयी वा एषा यदजा ' | परकृतिः 'इन्द्रो वृत्रमहन्' इति । पुराकल्पः 'इदं वा अग्रे नैव किञ्च नासीत्' इति I पुरावृत्तमात्रकथनं । 'बवर: प्रावाहणिरकामयत' इति वा परकृतेरुदाहरणम् । एवंविधा अर्थवादा ब्राह्मणशेषत्वेन उक्ता इत्यर्थः ॥ " ३७. क - अतस्सार्थवादेभ्यो विधायकेभ्योन्ये वाक्यशेषा अनुष्ठेयार्थप्रकाशकाः ते [ये] ( मन्त्राः) ' उभावाभिन्द्राशी 'उरु प्रथस्व' इति ऋग्यजुषात्मका आम्नाताः त एव मन्त्राः ॥ ह. - उक्तलक्षणादन्ये मन्त्रा विज्ञेयाः इषेत्वे २५. त्येवमादयः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122