Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहयग्रीवाय नमः. आपस्तम्बपरिभाषासूत्रस्य कपर्दिस्वामिभाष्यम् .. हरदत्ताचार्यवृत्तिश्च. १.क-व्याख्यानं नाम शब्दप्रतिपादितस्यार्थस्य न्यायलब्धार्थस्वरूपकथनमस्मादयमों लभ्यत इति । यज्ञशब्देन साङ्गोपाङ्गोभिधीयते । स तु यज्ञो देवतोद्देशेन द्रव्यत्यागात्मकः याग इति क्रियाविशेषः । स हि निश्शेयसाय चोदितः । अन्ये जपादयो निश्रेयसाय विहिताः । तेपि यज्ञव्याख्यानेनैव व्याख्याताः । स तु यज्ञोऽनेकशाखापठितोऽनेकशास्त्रापेक्षोऽनेक. ......................... पेक्षः प्रकृतिविकृत्यात्मकः अव्याख्यातोनष्ठातूमशक्यत्वादश्रेयस्करत्वाच विस्तरेण स्पष्टो व्याख्यायते। तदिदं व्याख्यानं सर्वकर्म(विशेषत्वादादावेव प्राप्तं सदंते कृतं कथन्नु नामाधिकारनिरूपणादि यथासंभवमाचारगृह्यकर्मस्वपि [प्राप्तं] स्या [दित्येवमर्थ ॥ ह.-अत्रायमारम्भहेतुः नित्ययज्ञकिया पुरुषस्य श्रेयोभिव्यनक्ति । तस्यैवाक्रिया प्रत्यवायं संपादयति । ऋणश्रुतेः, अक्रियायाश्च प्रायश्चित्तविधानात् । येचान्ये आश्रमा ऊर्ध्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122