Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृल्योः ५०.क.-संबन्धमभिदधति पदानि वाक्यं, यथानिर्वापमन्त्रः । तत्र कानि चित्समवेतार्थानि, यथा 'अग्नये जुष्टं निर्वपामि' इति । कानि चिदसमवेतार्थाभिधायीनि, 'देवस्य वा सवितुः प्रसवे ' इति । यानि समवेतार्थानि तानि निर्वापानुटाने समवेतं विद्यमानमर्थ अभिदधति, तत्प्रकाशनार्थ वक्तव्यत्वात् । तेषामेकं वायं मन्त्रात्मकम् । यानि वसमवेतानि निर्वाषस्थाने अविदामानार्थानि तेषां परवाक्ये श्रूयत इति अवणं अत: तानि समवेतार्थवाचिपदैकवावयत्वेन लक्षणया लक्षितलक्षणया वा यथाकथंचिदभिहितमर्थ अभिदधतीत्यर्थवादः । एवमसमवेतार्थवाचिनामर्थवादत्वे संशयो नास्ति, यथा 'वसूनां रुद्राणामादित्यानां सदने सीद ' इति प्रस्तरसादने वसुरुद्रादित्यपदानामर्थवादत्वसम्भवात् । समवेतार्थानामपि येषां परार्थमेवासारणं तेषामप्यर्थवादत्वं, यथा । अमेहास्येन प्राश्नामि' इत्यनेरास्यविशेषणत्वेन प्राशित्रप्राशनप्रशंसा क्रियते । यस्य तु पदार्थस्य क्वचित्प्रयोगे क्वचित्समवेतत्वम् कचिन्न समवेनत्वम् तस्य मर्वत्रासमवेतत्वमेव, यथा ‘पनी सन्ना' इति ॥ ह.-अर्थवादानामनूहे हेतु:-- परवाश्ययवणात्--- परस्य वाक्यं परवाक्यं, तच्छ्रवणात विभ्यर्थवाक्यश्रवणादित्यर्थः । तस्मात्तस्य वाक्यस्य स्वार्थे नात्पर्याभावान्त्रोद्यते । ‘अन्वेनं माता मन्यतां' इति पश्वर्थवावये श्रवणान्नोह्यते । एवमन्यान्यपि भन्नपदानि । “सूर्य ते चक्षुः । इत्येवमादयो घ-...दयस्संसर्गिणो. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122