Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयः खण्डः देवधर्म इति ख्यापनार्थम्, कर्माणीत्यधिकवचनं । यथा साकमेधे पित्र्येषु प्रयाजादीनां मासिश्राद्धे आघारादेः ॥ Acharya Shri Kailassagarsuri Gyanmandir १६. क - सव्यस्य वाहोरधस्तात् दक्षिणम्य बाहोरुपरिष्टात् यस्योपवीतं स प्राचीनावीती । दक्षिणोपवर्गः परिसमाप्तिः येषां तानि कर्माणि दक्षिणापवर्गाणि । पितॄणामिमानि पित्रचाणि अङ्गानि प्रधानानि च । तानि यजमानादि: प्राचीनाती भूत्वा पित्राणि प्रसव्यं दक्षिणतोपवर्गाणि कुर्यात् । असम्भवे प्रसव्यापवर्गाणां प्राचीनावीती कुर्यात् ॥ • केचित् दर्शपूर्णमासाङ्गपित्र्येषु यज्ञोपवीतित्वमिच्छन्ति । ' उपव्ययते देवलक्ष्मभेव तत्कुरुते । इति साङ्गयोरविशेषविधा , नात् ॥ नेच्छन्ति विशेषेण 'पित्रचाणि तु ; ४७ अपरे सूत्रकारेण प्राचीनावीतित्वविधानात् ॥ ह. - प्राचीनमावीतं प्राचीनावीतं । तदपि ' एतदेव विपरीतं प्राचीनावीतम्' इति ब्राह्मणे व्याख्यातम् । तथा दक्षिगोषवर्गो येषां तानि दक्षिणापवर्गाणि । यत्कर्म पित्रचं देवस्याङ्गभूतं तत्र पित्रधर्मो विज्ञेयः । स्मृतिसिद्धयज्ञोपवीतप्राचीनावीतयोर्भेषमध्ये स्मार्तभ्रेषे समस्ताभिर्व्याहृतिभिरेको होम:, 'यद्यविज्ञाता सर्वव्यापद्वा' इति बहुश्रुतेः । अविज्ञाता ऋग्यजुस्सामाविहितत्वेन अविज्ञाता, अप्रत्यक्षश्रुतिमूलेत्यर्थः ॥ , For Private and Personal Use Only इत्युद्दिश्य १७. क - शुल्बानि रज्जव: । येषां विवृत्तये गुणान्तरे गुणा'क--प्राचीनावीतयोर्भेषे श्रातप्रायश्चित्त कर्ममध्ये स्मार्तम्; अन्यत्र.

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122