Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. रेतसां ते च नित्यश्रुतिविरोधादनधिकृतान्धपङ्गादिविषयतया व्याख्येयाः । एवमनुष्टेयो' यनः श्रुत्यर्थस्यासर्वज्ञागम्यत्वेन शाखान्तरविध्युपसंहाराशक्तेश्च व्याख्यानतोनुष्टातुं शक्यत इति करुणाविष्टहदयतया धर्मकथनागत योथितया' यज्ञं व्याचिकीमन्नाचार्यः प्रतिवानीने यन्नं व्याख्याम्याम इति । यज्ञं । विश्रा: ग्याम्गामः दिवनां प्रति बटव्यम्योत्सर्जनं यजः । यज्ञ इत्यकविंशतिसंस्था यज्ञो जात्यभिमानन व्यटिश्यन ! सप्त सोमसंस्थाः सप्त हविर्यज्ञसंस्थाः सप्त पाकयज्ञसंस्था इति । अनिष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तसोमसंस्था: । अभिहोत्रं दर्शपूर्णमासावाग्रयणं पिण्डपितृयज्ञश्चातुर्मास्यानि निरूढपशुबन्ध: सौत्रामणीति सप्त हविर्यज्ञसंस्थाः । औपासनहोमो वैश्वदेवं पार्वणमष्टका मासिश्राद्धं सर्पबलिरीशानबलिरिति सप्त पाकयज्ञसंस्थाः । वि, आ, इत्येतावुपसर्गों क्रियाशब्दमर्थान्तरे वर्तमानमभिद्योतयतः । यथा प्रतिष्ठित इति तामेव क्रियां विशेषयति । अत्र विशब्दो विस्तरार्थः । अधिकृतायां शखायां संक्षेपतोभिधाने शाखान्तरस्थान्विधीनुपसंहत्येत्यर्थः । आङ् बलवदर्थे । श्रुत्यर्थसंशये सिद्धान्तं बलवद्धेतुभिरुपपावेत्यर्थः । ख्यास्याम इति चक्षिङो व्यक्तवचनार्थस्य ख्याङादेशस्य लट्प्रत्यये उत्तमपुरुषरूपं । व्यक्तं वक्ष्याम इत्यर्थः । एव मेकविंशतिसंस्थं शाखान्तरस्थान विधीन्विस्तरेणोपसंहृत्य सिद्धान्तं बलवदुपपाद्य व्यक्तं वक्ष्याम इत्यर्थः ।।
एवमवश्यानुष्ठेयो.
कथनावगत.
श्रेयोर्थितयाच.
जात्यभिधानेन.
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122