Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ: खण्ड: गणोहर्गणः । गणस्सङ्घः । ह्युभयात्मका: अहीनात्मकास्सत्रात्मकाश्च । द्विरात्रप्रभृतय एकादशरात्रान्ता अहीनात्मकाः । त्रयोदशरात्रप्रभृत्याशतरात्रात्सत्रात्मकाः । तेषां द्वादशाह: प्रकृतिः ॥ ह. - अहश्शब्दो रात्रिशब्दश्च सोमयागवचनः । द्वादश अहानि यागा यस्य स द्वादशाहः 1 स उभयात्मकः अहीनात्मक सत्रात्मकश्च । अह्नां यागादीनां गणोहर्गणः । तेप्युभयात्मकाः अहीनात्मका सत्रात्मकाश्च । द्विरात्रप्रभृत्येकादशरात्रान्ता अहीनात्मकाः | त्रयोदशरात्रप्रभृत्याशतरात्रागवामयनं च एतत्प्रभृत्याविश्वसृजामयनाच्च सत्रात्मकाः । तत्राहीनात्मकोsहीनात्मकानां प्रकृतिः । सत्रात्मकानां सत्रात्मकः प्रकृतिः ॥ ५. क. -- संवत्सराय दीक्षिष्यमाणा:' इति विहितेतिकdव्यताकं गवामयनं सर्वेषामयनानां प्रकृतिः ॥ ९.५ ह. - ' संवत्सराय दीक्षिष्यमाणाः १ इति विहितेतिकर्तव्यताकं गवामयनम् । तत् सांवत्सरिकाणां संवत्सर एको बहवो वा परिमाणं येषां तेषां सत्राणां प्रकृतिरिति ॥ ह - निकायिनस्तुल्यनामधेया " ६. क. - निकायस्सद्यो येषां ते निकायिनस्सद्यस्कालादयः । तेषां प्रथमोग्निष्टोमः प्रकृतिः ।। अभिन्नफलाः यथा चत्वारस्साद्यस्क्राश्चत्वारस्साहस्राः ' इति थम उत्तरेषां प्रकृतिः ॥ For Private and Personal Use Only क्रतवः I । तेषां प्र

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122