Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः. श्वान्येषां परप्रत्ययनार्थानां मन्त्राणां प्रयोगसिद्धो भवति । यथा यजमान निर्वपेत्यादि । चशब्द एषामेव समुच्चयार्थो निर्दिष्टः । आश्रुतप्रत्याश्रुतयोः संप्रैष संवादान्तर्भूतयोर्भेदेनोपादानं 'यो वै सप्तदशम् ' इत्यनुवाके आश्रुतप्रत्याश्रुतयोर्यज्ञप्रायणप्रतिष्टोदयन संस्तवात् प्रै[T]न्तर्भावमाशंक्य तन्निराकरणार्थम् ॥ अनुज्ञादीनां च उच्चैः हविर्निर्वत्स्यामि ओं १०. क - अग्रेस्समिन्धनार्था ऋचस्सामिधेन्यः । दूरस्थस्य श्रवणप्राप्तः स्वरः कुष्टस्वर इत्यादि । सन्निकृष्टस्य भवणप्राप्तस्स मन्द्रः । तयोरन्तरा मध्यमेन स्वरेण सामिधेन्योऽध्वर्युत्रैष मनु अध्वर्युप्रैषान्ते वक्तव्याः | सामिधेन्यङ्गत्वादध्वर्युप्रेषोपि ब्रह्मामन्त्रणं प्रसवश्च मध्यमेनैव स्वरेण वक्तव्या: ॥ ह. - आश्रुतादीनामुचैस्त्वं त्रिविधं मन्द्रो मध्यमः क्रुष्ट इति । तत्र सामिधेनीषूच्चैस्स्वरविशेषविधानायारभ्यते । " यत्क्रौञ्चमन्वाहासुरं तद्यन्मन्द्रं मानुषं तद्यदन्तरा तत्सदेवमन्तरानूच्यं संदेवत्वाय " इति क्रौञ्चमन्द्रावुच्चैस्स्वरस्याद्यन्तौ प्रतिषिध्यान्तरेति स्वरविशेषविधानादन्तराशब्देन मध्यमस्वरोभिधीयते । समिन्धनार्था ऋच सामिधेन्यः । प्रैषस्य पश्चात्कर्मवचनमनुवचनं । सामिधेनीवृक्षु मध्यमस्वरेण वक्तव्यं । सामिधेन्यर्थोपमाध्वर्यवः I संप्रैषः । होनुर्याचा ब्रह्मन्सामिधेनीरनुवक्ष्यामीति । ब्रह्मणश्चायं | प्रसवः प्रजापतेनुब्रूहि यज्ञमिति । एषामप्येष एव स्वरस्स्यात्प्रधानानुवर्तित्वादङ्गानाम् ॥ ११-१२. क-आज्यभागाभ्यामिति पञ्चमी । दर्शपूर्णमास For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122