Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२
परिभाषाभाष्यवृत्त्योः.
सव्यात्_ ' इत्यन्तो मन्त्रः, [' आशीर्यदनयच १ ] 1 इति श्रुतेः ॥
“
५. क - अकर्मकरणा: क्रियमाणानुवादिनो मन्त्रा होत्रा उच्यन्ते । उच्छ्रयस्व वनस्पते' इत्यादयः उच्छ्रीयमाणयूपानुवादिनस्समुच्चीयन्ते । याजमानेषु समुच्चयः । ' वसन्तमृतूनां प्रीणामिएको ममैका तस्य ' इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
2
6
ह. - होत्रा होतृकर्तृका: क्रियमाणानुवादिनो मन्त्रा अभिधीयन्ते । याजमानास्त्वनेकवेद आम्नाताः । होत्राश्च याजमानाश्च होत्रायाजमानास्तेषां समुच्चयो वेदितव्यः । उच्छ्रयस्व वनस्पते ' इति यूपोच्छ्रयणार्था होत्रा ऋचः । सुब्रह्मण्यानुमन्त्रणं च स्तोत्र शस्त्रानुमन्त्रणं च आध्वर्यवे औहात्रे च वेदे विहितं यजमानस्य समुच्चीयते ।
६. क - ऐन्द्राबार्हस्पत्ये यागे ' इदं वामास्ये हविः' इति याज्यानुवाक्यायुगळा न्याम्नातानि विकल्प्यन्ते ॥
ह. - याज्याश्चानुवाक्याश्च याज्यानुवाक्याः याज्यानुवाक्ययोरपि हौत्रत्वात्प्राप्तस्य समुच्चयापवादः | अतः 'ददं वामास्ये' इत्यनुवाक्यायुगळं याज्यायुगळं च ऐन्द्रावार्हस्पत्ये चरौ विकल्पितं ॥
७. क - याज्यानुवाक्यास्विव विकल्पः । यथा ज्योतिष्टोमे, ' एकविंशतिं ददाति षष्टिं ददाति । इत्यत्र संख्यानां विकल्पः | न समुच्चयः, संख्यान्तरापत्तेः ॥
1क - आशीर्पयर्च. ख-आशीर्पदधर्व. 2- कर्मकाः. ख-कर्मका: क्रिया:.
ग-आशीर्पतर्या.
For Private and Personal Use Only
क - यजमानं.

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122