Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 316
________________ वर्धमान जीवन - कोश 9 सम्यक्त्वज्ञानऩपोविशेषसंयोगोपायतोऽपेनसमस्तावरणः समस्तं वस्तु प्रकाशयति, प्रतिबंधकाभावात् न चाप्रतिवद्धस्वभावस्यापि तस्य सर्वत्र प्रकाशनव्यापाराभावो, ज्ञस्वभावत्वात्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, अथ पद्मरागोऽपि प्रकाशकस्वभावः, न चासौ प्रतिबंधाभावे सर्वं प्रकाशयति, ततस्तेनैवव्यभिचार इति, तदसम्यक् तस्य सन्निकृष्टार्थप्रकाशनस्वभावत्वाद् विप्रकृष्टविषये देशविप्रकर्षेणैव प्रतिबंधाभावात् न चात्मनोऽपि देशविप्रकर्षः परिच्छेदप्रतिबंधहेतुः, तस्यागमगम्पेषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्य दर्शनात्, तथा च परमाणुमूलकीलकोदकामरलोकचंद्रोपरागादिपरिच्छेदसामर्थ्य मस्यागमोपदेशतः क्षयोपशामवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमिति प्रतिपत्तव्यमिति । किज्ञानवतां प्रत्यक्षा नारकाः, भवतोऽप्यनु 2 मानगम्याः । तच्चेदमनुमानं – विद्यमानोत्कृष्टं प्रकृष्टपापफलं कर्मफलत्वात् पुण्यफलवत्, न च तियंड्रा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् तथा आगमप्रमाणगम्याश्चैते, यत एवमागमः - ‘सततानुबंधयुक्तं दुःखं नरकेषु तीव्रपरिणामम्। तिर्यक् तृष्णाभयक्षुद्वधादि दुःखं सुखं चाल्पम् |१| सुखे दुःखे मनुजानां मनःशरीराश्रये ब विकलने । सुखमेवतु देव नामल्पं दुःखं तु मनसिभवम् ॥२॥ इत्यादि, एव २६६ छिन्नंमि संसयंमी जाइजरामरणविष्यमुक्केणं । सो समणोपत्रइतो तिहिं तु सह खंडियएहिं । ६२५ मलय टीका - व्याख्या पूर्वव [, नवरमत्र नानात्वं त्रिभिः खण्डिकशतैरिति । - आव० नि० गा ६२६ से ६२६ (ख) ययावकंपितोऽपीशमीशोऽवोचदकं पितः । न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः । १४२ | तदसन्नारकाः कामं पारतंत्र्यवशादिह । आगन्तुमक्षमा गन्तुं तत्र च त्वादृशा अपि ॥१४३॥ प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्यां भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः ॥ १४४ ॥ क्षायिकज्ञानिनोऽप्यत्र नोसन्तीति स्म मानवी । मयैव व्यभिचारोऽस्या आशंकायाः परिस्फुटः | १४५ । प्रतिबुद्धोऽकंपितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् ॥१४६॥ - त्रिशलाका० पर्व १० | सर्ग ५ तत्पश्चात् अकंपित भी भगवान् के पास आया । भगवान् ने कहा कि - " प्रत्यक्ष में नहीं दिखाई देने सेनारकी का अस्तित्व नहीं है - यह तुम्हारी बुद्धि है परन्तु नारकी जीव है परन्तु अत्यन्त परवशता से वे यहाँ आने में समर्थ नहीं है । उसी प्रकार तुम्हारे जैसे सनुष्य वहाँ जाने में समर्थ नहीं है । नारकी जीव तुम्हारे द्वारा प्रत्यक्ष में दिखाई नहीं देते । छद्मस्थ जंवों को वे युक्ति गम्य है और जो क्षायिक ज्ञानी है वे प्रत्यक्ष से नारकी को देख सकते हैं । परन्तु वर्तमान में इस लोक में कोई भी व्यभिचार द्वारा ही स्फुट होता ही है । अर्थात् Jain Education International क्षायिक ज्ञानी नहीं है ऐसा कहना उचित नहीं है । क्योंकि उस शंका का क्षायिक - प्रत्यक्ष ज्ञानी हूँ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392