Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 363
________________ वर्धमान जीवन-कोश पष्टस्य पारणायामी कुल्माषाः सन्ति संप्रति । यद्यायात्यतिथिम्तस्मै दत्वा भुजेऽन्यथा नहि ॥५७२।। एवं विचिन्त्य सा द्वारे ददौ दृष्टिमिनम्ततः। तदाऽऽगान्महावीगे भिक्षाय पर्यटन प्रभुः ।।५.३।। अहो पात्रमहो पात्रमहो मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ॥५ ४। चिन्तयित्वेति साऽचालीबाला कुलमाप शूपभूत्। एकमंत्रिं न्यधादन्तर्दहल्या अपरंबहिः ।।५७५।। निगडेदहलीं सातु समुल्लं घितुमक्षमा। तत्रस्थैवाऽऽर्द्र या भक्त्या भगवन्तमभापत ।।५७६।। स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि। परोपकार करत ! गृहाणानुगृहाण माम ।।५७७।। द्रव्यादिभेदसंशुद्ध ज्ञात्वा पूणमभिग्रहम । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयन् करम ।।५७८।। अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप शूर्पकोणेन कुल्मापान स्वामिनः करे । ५8 । -त्रिशलाका०पर्व १०/सग०४ ( ट ) कोसंबीइ सयाणिअ अभिग्गहो पोसबहुलपाडिवए । चाउम्मासि मिगावड विजय सुगुत्तो अनंदाय तच्चावाई चंगादहिवाहण वमुमई अ, बीअामा। धणवह मृलाऽ लोअण संपुल दाणअ पव्वज्जा। आव• निगा'५/१६-२० टोका-ततो भगवान कौशम्बी नगरी गतः, तत्र शतानीको गजा मृगापतिदेवी, भगवना च पौषमाम बहलपक्षे प्रतिपदि अभिग्रहो गृहीतः, प्रतिदिवसंच भिक्षामटतो भगवतश्चत्वारो मामा-अतिकान्ताः. अन्यदा भगवान् नंदाया गृहे गतः, तया आनीता भिक्ष न गृहीना, ततः मुगुप्तोऽमात्य आगतः, तयोश्च भगवद्भिक्षा विषये संलापे मृगापतिदेवीस्का विजया प्रतीहारी समागता मृगापति देव्या अचकथन, तया प्रोत्साहितेन गज्ञा तथ्यवादी धम्मपाठक आकारितः. सोऽभिग्रहान विचित्रान् कथितवान् । ततश्चचंपायां दधिवाहनो राजा, तस्य सुता चंदना द्वितीयनाम्ना वसुमती, सा कोशाम्ब्यामौष्ट्रि केणानीता, धन,वहेन गृहीता. अन्यदा धनावहस्य पादौ प्रक्षाल यन्ती तां तस्याः केशपाशंच धनावहेन लीलकम्बिकया मंयम्यमानं मूला अवलोकनगता प्रलो कनवती. ततो मात्सर्यात् तया चंदना निगडिता, ततो भगवनो दाने मंपुलनामा कञ्चु की नंदनाया मिलितः. ततो भगवतः समोपेऽनया प्रत्रज्या गृहीष्यते इति शक वचनतो संज्ञा चंदना सङ्गोपिता । जहा सयाणीएणं पिल्लियस्स चपाए दधिवाहणखंधावारस्स पा (प) लायमाणस्स भारिया धारिणी-नामा वसुमइएधूयाए सह इक्केणं पुरिसेण गहिया। पंथम्मि धारिणीए मयाम दिन्ना मोल्लेण वसुमई वणिणो । अइविणियत्ति दिन्नं सनामं चंदणा। जह य वणिय-जायाए ईसाए कसे मुंडाविऊण नियलिऊण घरे छूढा. विलवंतस्स य वाणिणो जहा कम्मयरिए साहिया. कंमासे दाऊण लोहार-गे वणिओगओ; जहा य छम्मासोववासी तित्थयरो परम-भत्तीए पाराविओ, तियसा अवयरिया, रयण-बुट्ठी जाया, तह सव्वमिणं सवित्थरं उवएसमालाविवरणाओ नेयव्वंति। -धर्मो०/कथा ३०/०८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392