Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
वर्धमान जीवन-कोश
२७३ टीका-'अयलभाय' त्ति अचलो महावीरस्य नवमो गणधरः, तस्यायुर्द्धिसप्ततिवर्षाणि, कथं ?, पट्चत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दशकेवलित्वे इति ।
अयलभाता बहत्तर वर्ष की सर्वायु पालकर सिद्ध, बुद्ध, मुक्त हुए यावत् सर्वदुःखों से रहित हुए। .४६ (क) दशम गणधर-मेतार्य .१ मेतार्य गणधर का श्रमण भगवान महावीर के पास आगमन और दीक्षा ग्रहण (क) ते पव्वइए सोउ मेयज्जो आगच्छई जिणसगासं । वच्चामि ण वंदामि वंदित्ता पज्जुवासामि ॥६३४।।
मलय टीका---पूर्ववत् , नवरं मेताय आगच्छतीति नानात्वम्। किं मन्ने परलोगो अत्थी नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो।६३६ मलय टीका-किं परलोको-भवान्तरगतिलक्षणोऽस्ति किं वानास्तीतिमन्यसे, व्याख्यान्तरं पूर्ववत् ! अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तानि च वेदपदान्यमूनि-विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादीनि, तथा 'सर्व अयमात्मा ज्ञानमय, इत्यादीनि च प्रथमगणधरवक्तव्यतायामिव भावनीयानि, तथा सौम्य ! त्व मित्थं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवो, भूतसमुदायविनाशे चैतन्यस्यापि विनाशात् , अन्यच्चभवेदात्मा तथापि स नित्योऽनित्यो वा ? तत्र नित्यपक्षेऽप्रच्युतानुत्पन्नस्थिरैकस्वभावतया विभतया च परलोकाभावः, अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथा विनाशे उत्तरकालमिह लोकेऽपि क्षणान्तराप्रभव इति कुतः परलोक सम्भवः ? तत्र वेदानां चार्थं च शब्दादयुक्तिं हृदयं च, तेषां च वेदापदानामयमर्थः-तत्र विज्ञानघनेत्यादीनां पूर्ववद्वाच्यः, न च भूतसमुदायश्चैतन्यं, सन्निकृष्टदेहोपलब्धावपि चैतन्यविशेषानुपलम्भात, इह यस्मिन्नुपलब्धेऽपि यदवश्यं नोपलभ्यते तत् ततो भिन्न, यथा घटात् पटः, नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात् , इह यत् यस्य चलादिचेष्टानिमित्तं तत्ततो भिन्नं इन्ट, यथा महत् पादपात् , चलनादिचेष्टानिमित्तं च चैतन्य दहस्येति न देहस्य धर्मश्चैतन्यं, किन्त्वात्मनः, तस्य चानादिमतकमसन्ततिसमालिङ्गितत्वादुत्पादव्ययध्रौव्ययुक्तत्वाच्च । कर्मपरिणामापेक्षा मनुयादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिररत्यविरद्धेति परलोकसिद्धिः यदपि च नित्यानित्यकान्तपक्षोक्तं दूपण तदपि जात्यन्तगत्मकनित्यानित्यशबलरूपपक्षाभ्युपगमेन तिरस्कृतत्वान्ननोढौकत इति
-आव निगा ६३४ से ६३६ (ब) मेतायः स्वामिनमगात् स्वाम्यूचे तवधीरिया। भवान्तरप्राप्तिरूप: परलोको न विद्यते ।।१५१।।
भतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः। परलोकः कथंभूताऽभावे तस्याप्यभावतः ।।१५२।। तदसत खलुजीवस्य भूतेभ्यो हि स्थितिः पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः ।।१५३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392