Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
२७८
वर्धमान जीवन-कोश : .. अपिच-सूत्रानुसारेण ज्ञानादिषु यो नैरन्तयेणाभ्यासस्तद्र पा भावना वेदितव्या, तस्या अपि
रागादिप्रतिपक्षत्वात , नहि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासव्यापृतमनस्कस्य स्रोशरीररामणीकादिविषयः चेतः प्रवृत्तिमातनोति, तथानुपलम्भात् , यदप्युक्तं, किञ्च-रागादयआत्मनो व्यतिरिक्ता वा भवेयुख्यतिरिक्ता वा, इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् , केवलभेदाभेदपक्षे, धर्मधमिभावानुपपत्ते, तथाहि-धर्मधमिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धम्मिणो निःस्वभावतापत्तिः, स्वभावस्यापि धर्मत्वात् । तस्य च ततोऽन्यत्वात् , स्वःभावः म्वभावः स्वस्यैव चात्मीया सत्ता, न तु तदर्थान्तिरं धर्मरूपं, ततो न निःस्वभावतापत्तिरिति चेत्न, इत्थं स्वरूपसत्ताभ्युपगमे तदपरसत्तासामान्ययोगकल्पनावैयर्थ्यप्रसङ्गात, अपिच–ज्ञ यत्वादिभिर्धमॅरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, 'न ह्यज्ञ यस्वभावं ज्ञातुं शक्यते' इति न्यायात , तथा च तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात् , तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् अनवगतरच षष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञ यत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, नहि धर्माधाररहिताः, कापि धर्माः सम्मवन्तीति, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाम्युपगमे सत्त्वाद्यभ्युपगमेऽपि सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः ? तदन्यसत्त्वादिधर्माभ्युपगमे च धमित्वप्रसक्तिरनवस्थावत्ता च, तन्नैकान्तभेदपक्षे धम्मिधर्मभावोपपत्तिः, नाप्पेकान्ताभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्मयात्रं वा स्यात् , धर्मिमात्रं वा, अन्यथैकान्तभेदायोगात् , अन्यतराभावे चान्यतरस्याभावः । परस्परनान्तरीयकत्वात् , धर्मानन्तरीयको हिधम्मिधन्मिनान्तरीयकश्च धर्माः, ततः कथमेकस्याभावेऽपरस्यावस्थानमिति, कल्पितो धर्मम्मिभावस्ततो न दूषणमिति चेत् , तर्हि वस्त्वभावप्रसङ्गः, नहि धर्मधम्मिस्वभावरहितं किञ्चिदवस्त्वस्ति, धर्मधम्मिभावश्च कल्पित इति तदभावप्रसङ्गः धर्मा एवकल्पिता न धर्मी तत्कथमभावप्रसङ्ग, इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽमत्त्वाभ्युपगमाद्, तद्भ,वे धम्मिणोऽप्यभावापत्ते, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्तकस्वभावं धम्मि विजातीयव्यावृतिनिबन्धनाश्च या व्यावृत्तयो भिन्नाइव कल्पितास्ता धर्माः; ततो न कश्चिद्दोष. तदप्ययुक्तम एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात् , नहि येनैव स्वभावेन घटाद् व्यावर्त्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपताप्रसक्ते. तथाहि-घटाद् व्यावर्त्तते पटो घटव्यावृत्तिस्वभावतया, स्तम्भादपि चेत् घटव्यावृतिस्वभावतयैव व्यावर्तते तईि बलात् स्तम्भस्य घटस्वरूपताप्रसक्तिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् तस्मात् यतो व्यावर्त्तते यत् तत्तव्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् तथा च तदवस्थ एवं पूर्वोक्तो दोषः तस्माद् भिन्नाभिन्नाः भेदाभेदोऽपि धर्मधमिणोः कथमितिचेत् , उच्यते; इह यद्यपि तादात्म्येन धर्मिणा धर्माः सर्वे लोलीभावेन व्याप्तास्तथाऽप्ययं धमी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392