Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
३१४
वर्धमान जीवन - कोश
अंगुलीदर्शनेनेव कूष्मांडं दुर्गिरा मम । विपन्नेयं यथा तदवत् कन्याऽप्येषा विपत्स्यते । ५२६ ॥ एवं विमृश्य साना तामालपन्ननयत् पुरि। कौशाम्ब्यां सोऽथ निदधे विक्रेतुं राजवत्र्त्मनि ॥ ५३०|| देवात्तत्रागतः श्रेष्ठी तामपश्यद्धनावहः । दध्यौ चेत्यनया मूर्त्या नहि सामान्यपुत्र्यसौ || ५३१ ॥ भ्रष्टा पितृभ्यां प्राप्तेय निर्वृणेनामुनाऽधुना । यूथच्युता कुरंगोव लुब्धकेन दुरात्मना || ५३२|| विक्रेतुं पलवच्चेह स्थापिताऽनेन मूल्यतः । हस्ते हीनस्य कस्यापि हा यास्यति वराक्यसौ ।। ५३३ ॥ दत्त्वार्थं बहुमप्यस्य गृह्णाम्येतां कृपास्पदम् । पुत्रीमिव निजां हीमां न क्षमोऽ हमुपेक्षितुम ॥ ५३४|| विनाऽनर्थं मम गृहे तिष्ठन्त्याः क्रमयोगतः । अस्याः स्वजनवर्गेण भविता संगमोऽपिहि ॥ ५३५|| धनावो विमृश्यैवं दत्त्वा मूल्यं तदीप्सितम् । निन्ये वसुमतीं बालां सानुकंपः स्ववेश्मनि ॥ ५३६ ॥ सोऽप्रच्छत् स्वच्छ श्रीस्तां च वत्से ! कस्यासि कन्यका । को वा स्वजनवर्गस्ते मा भैषी
दुहिताऽसि मे ||३७|| महत्त्वेन समाख्यातुं स्वकुलं सापि चाऽक्षमा । न किंचिदूचेऽस्थात्सायं नलिनीव त्वधोमुखी ||३८|| मूलां च श्रेष्ठिनीमूचे प्रियेऽसौ दुहिताऽऽवयोः । पाल्या लाल्या च तदियमतियत्नेन पुष्पवत् । ५३६ । एवं श्रेष्ठिगिरा तत्र . गेहेऽवात्सीत्स्व गेहवत् । बाला बालेन्दुलेखेव सा नेत्राऽऽनन्ददायिनी । ५४०|| - त्रिशलाका पर्व १० / सर्ग
४
( झ ) ततो तार घरिणोए अवमाणो जातो मच्छरिज्जइ य को जाणड कयाइएस एवं पडिवज्जेन्ना ? ताहे अहं घरस्स असामिणी भांवरसामि, तीसे वाला अतीव दीहा रमणिजा किण्हाय, सो सट्टी मज्झ जणविरहिए आगतो जाव नत्थि कोऽविजो पाए पक्बालेड, ताहे सा पाणियं गहाय निग्गया, तेण वारिया, सा मड्डाए धोविडं पवत्ता, ताए धोवंतीए वाला बद्धेहगा छुहा, मा चिकबल्ले पडिहितित्ति तम्स सेट्ठिस्स हत्थे लीलाकट्टु तेण धरिया बद्धाय मूला य ओवलोयणगया पेच्छड, तीए णायं त्रिणह कज्जं, जइ एयं कवि परिणइ तोममं एसणत्थि, जावतरुणतो वाही ताव तिमिच्छामि, सेट्ठिमि विणिग्गए तोएण्हावियं वाहरावित्त साबंदणा बोडाविता नियले हि यबद्धा पिट्टिया य, वारियतो अणाए परियणो जो साहड वाणियम्म सो मेणत्थि सा घरे छोणतस्स वरस्स दारं दिन्नं तालयं च, सो सेठ्ठी आगतो पुन्छ कहिं चंदणा ?. न कोड साह भरण, सो जाणइ - नूगं रमड़ उवरिंवा चिट्टिइ, एवं रतिंपि पुच्छिया जाणइ - सानृणं सुत्ता, विइयदि वसेविन दिट्ठा, तइय दिवसे घणं पुच्छइ, साहेह मा भे मारेह, ततो थेरदासी एक्का चिनेइ-किंमम जीविएण १, सा जीव वराई, ताए कहियं - अमुयघरे, तेण उग्घाडिया दारा, पंच्छइ छुहाहयं चंदण, ततो कूरं पमग्गिता जाव समावन्त्तीए नत्थि, ताहे कुम्मासा दिट्ठा, ते सुष्कोण घेत्तूण तीसे दिन्ना, सेट्टी लोहकारघरंगतो. नियलाणि छिंदावेमि ताहे सा हत्थिणीव कुलं संभारिउमारद्धा एलुगं । विक्खंभइत्ता तेहिंपुरतो कतहिं अभंतरतो रोयइ, सामी आगतो, ताए चिंतियं - सामिस्सदेमि, मम एयं अहम्मफलं भणइ -- भयवं ! कप्पइ ?, सामिणा पाणी पसारितो, चव्विहोऽवि पुन्नो अभिग्गहो । - आव निगा ५१८ / में उद्धृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392