Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 362
________________ वर्धमान जीवन-कोश (अ) तायः विनयवाक्शीले रन्जितश्वन्दनोपमः चन्दनेत्यभिधां श्रेष्ठो ददौ परिजन : सह ।।५४१।। ईपच्च यौवनारम्भं करभोमरवाप सा। राकाराविरिवाम्भोधेः श्रेष्ठिनो ददती मुदम ॥१४२॥ निसर्गतो रूपवतीं यौवनेन विशेषतः । निरीक्ष्य चन्दनां मूला दध्यावेव समत्सरा ।।५४३।। पुत्रीवत्प्रतिवद्याऽपि यद्येतां रूपमोहितः । श्रेष्ठी परिण पेत्तर्हि जीवन्त्यपि मृताऽस्मि हा ॥५४२।। एवं स्त्रणसुलभेन तुच्छत्वेन देिवाऽनिशन । तदा प्रभृति ताम्यन्ती तस्थौ मूला दुगशया ।।५४५।। ग्रामोऽमातोऽन्यदा श्रेष्ठी वेतन्य गमदापणात् । तदाऽव्रिक्षालको नासीत् कोऽपि देवात्पुरःसरः।।५४६।। विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावतत क्षालयितुं तत्पादौ पितृभक्तितः ॥५४७॥ कशपाशस्तदा तस्याः स्निग्धश्यामलकोमलः । निःसहांग्याः परिस्रस्तः क्ष्मातले जलपकिले ॥५४८।। वत्सायाः केशपाशोऽयं मा भुद् भूपंकभागिति । लीलायष्ट्योदधे श्रेष्ठी तमवनाञ्च सादरः ॥५४६।। तच्च मूला गवाक्षस्था निरीक्ष्य वमचिन्तयन्। वितकः संवदति स यः पूर्व कल्पितो मया ॥५॥०॥ अम्याः स्वयं के राबन्धः पत्नीत्वस्य निबन्धनम् । प्रथम श्रेष्ठिनो नूनं लेटशी हि पितुः क्रिया ॥११॥ उच्छेदनीया तदियं मूलाद याधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाकिनीव दुराशया ।।५५२।। क्षणं श्रेष्यपि विश्रम्य पुनरेव बहिययौ। अमुंडयच्चन्दनां च मूलाऽप्याहूय नापितम् ॥५५३।। पादयोर्निगडान क्षिप्त्वा चन्दनां बताडयन । मूलावल्लीमिव वशा विवशा क्रोधरक्षसा ।।५५४।। गृहे कदेशे दूरस्थ मूला न्यधित चन्दनाम । कपाटसंपुटं दत्त्वा परिवारमुवाच च ।।५५५।। श्रेष्ठिन: पृच्छतोऽप्पेतत कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्रे स आहुतिः ।।१५६।। एवं नियन्त्रणां कृत्वा मूला मृलगृहं ययौ । श्रेष्ठोच सायमायातोऽपृच्छत् क्व ननुचन्दना ? ॥५४॥ मूलाभयान्न कोऽप्याख्यच्छेष्ठी चवमबुध्यत । वत्सा मे रमले क्वापि यद्वाऽस्त्युपरिवेश्मनः ।।५५८:। एवं रात्राप्यपृच्छन्न कोऽप्यारव्यत्तथैवच । प्रसुप्ता चन्दनाऽस्तीति चाज्ञासीहजुधीः सतु ॥५५६।। द्वितीयेऽप्यह्नि नापश्यत्ततीयेऽपि तथैवताम। शकाकोपाकुलः श्रेष्ठी प्रोचे परिजनंततः । ५६०॥ रे रे कथयन मास्ति चन्दना मम नन्दना ? नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा ।।५६१।। श्रुत्वेई स्थपिरा तत्र काचिच्चेटीत्यचिन्तयन् : जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्ममः ।।। ६२॥ कथित चन्दनोदन्ते किं गला मे करिष्यति ? एवं विचिन्त्य नामाख्यामूलाचन्दनयोः कथाम ५६३। अष्टि नोऽदर्शयद्गत्वा चन्दनागेधवेश्मसा! दुर चोद्धाघाटयामास स्वयं श्रेष्ठी धनावहः ।।५६४॥ तत्रव क्षुत्पिपासात्ती दवस्पृष्टा लतामिव । निगडयन्त्रितामंद्रुह्योनेवात्तां करिणीमिव ॥५६५।। परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम। अश्रुपूरितनेत्राब्जामीक्षाञ्चक्र धनावहः ।।५६६॥ वश्वस्तां भववत्से । त्वमिति जल्पन्नुदश्रुहक । तद्भोज्या, रसवतीं ययौ श्रेष्ठी द्र तद्र तम ।।५६७॥ विशिष्टं तत्र चाऽश्य न भोज्यं देवाद्धनावहः । कुल्माषान् शूपकोणस्थांश्चन्दनायै समार्पयत् ॥५६॥ भुज्जीथास्तावदतांस्त्व यावत्त्वन्निगडच्छिदे। कारमानयामीति जल्पित्वा श्रष्ट्यगाबहिः॥५६॥ चन्दनोलस्थिता चैवमचिन्तयदहो क में । तस्मिन राजकुले जन्म क चावस्थेयमीदृशी ॥५७०॥ भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथाभवेन । स्वानुभूतमिदं में हि किं संप्रति करोमि हा ॥५७१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392