Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
२७६
वर्धमान जीवन-कोश .४६ (ख)-ग्यारहवें गणधर-प्रभास .१ प्रभास गणधर का भगवान महावीर के पास आगमन और दीक्षा ग्रहण(क) एकादशः प्रभासः (गणधरमध्ये)
-आव० निगा ५६४/टीका . ग्यारहवें प्रभास गणधर थे। (ख) ते पव्वइए सोउं पभास आगच्छई जिणसग से । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ।६३८
मलय टीका-व्याख्या पूर्ववत् , नवरं प्रभास आगच्छतीति नानात्वं । आभट्ठो य जिणणं जाइजरामरणविप्पमुक्केण । ना.ण य गोत्तेण य सव्वन्नूसव्वदरिसीण।६३४। मलय टीका-अस्याः सपातनिका व्याख्या पूर्ववत् । किं मन्ने निव्वाणं अत्थी नत्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो।६४० मलय टीका-किं निर्वाणमस्ति किं वा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव 'विरुद्धवेदपदश्रुतिनिबन्धनः, तानि च वेदपदान्यमूनि-जरामयं वा एतत्सर्वं यदग्निहोत्रं' तथा सैषा गुहा दुःरवगाहा, तथा 'द्वे ब्रह्मणी परमपरं च तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्म' ति, तेषां च यमर्थस्त्व चेतसि वर्तते-यदेतदग्निहोत्रं तत् जरामर्य मेव-यावज्जीवं कत्तव्यमिति, अग्निहोत्रक्रिया च भूतवधहेतुत्वात् सबलरूपा, साच स्वर्गफलैवस्यात् , नापवर्गफला, यावज्जीवमिति चोक्त कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् , तस्मात्साधनाभावात् मोक्षाभावः, तदेवममूनि किल वेदपदानि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वसूचकानि, यतो गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिना दुरवगाहादुष्प्रवेशा, तथा परं ब्रह्म सत्यं-मोक्षः, अनन्तरं तु ज्ञानमिति, अमूनि मोक्षास्तित्वप्रतिपादकानीति तव संशयः, तथा सौम्य ! त्वमित्थं मन्यसे-संसारभवो मोक्षः संसारश्च रागादिनिबंधनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः, तथाहि-रागादयो जन्तोरनादिमन्तो, यच्चाना दिमत न तद्विनाशमाविशति, तथा प्रमाणेन प्रतीतेः, तच्च प्रमाणमिदं-यद् अनादिमत् न तद् विनाशमावि-. शति, यथाऽऽकाशम् , अनादिमन्तश्च रागादय आत्मनो व्यतिरिक्ता वा, भवेयुव्यतिरिक्ता वा ? व्यक्तिरेके सर्वेषां वीतरागत्वप्रसङ्गः, रागादिभ्यो व्यतिरिक्तत्वात् , विवक्षितपुरुषवत् , अथाव्यतिरिक्तास्ततस्तत्क्षये आत्मनोऽपि क्षयप्रसङ्गः, तदव्यक्तिरिक्तत्वात् , तत्त्वरूपवत् , तथा च कुतस्तस्य वस्तुतो मोक्ष ?, तस्यैवाभावादिति, तत्र वेदपदानां चार्थ, च शब्दात् , युक्तिं हृदयं च न जानासि, यतस्तेषामयमर्थः 'जरामयं वे' ति वाशब्दोऽप्यर्थे, ततश्च यदेतदग्निहोत्रं तत् यावज्जीवं सर्वमपि कालं कर्त्तव्यम् , वाशब्दात् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठान विधेयमिति नापवर्गप्रापणक्रियारम्भकालास्तिता निषिद्धा, तथा यद्यपि रागादयो दोषा जान्तोरनादिमन्तस्तथापि कस्यचित्स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392