Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
२६८
.४७ अष्टम् अकंपित गणधर
. १ अकम्पित गणधर का भगवान् महावीर के पास आगमन
वर्धमान जीवन-कोश
(क) ते पव्वइए सोउ अकंपिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि | ६२६ | मलय टीका - व्याख्या पूर्ववत्, नवरमत्राकम्पिक आगच्छति - जिनसकाशमिति नानात्वम् । आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सव्वन्नूसव्वदरिसीण । ६२७| मलय टीका - अस्याः सपातनिका व्याख्या प्राग्वत् ।
किं मन्ने नेरइया अत्थी नत्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो । ६२८ मलय टीका - नरान् स्वयोग्यान् कायन्ति शब्दयन्ति आकारयन्तीति नरकास्तेषु भवा नारकाते नारकाः किं सन्ति उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धपदश्रुतिसमुद्भवो वर्त्तते तानि चामूनि वेदपदानि -नारको वैएष जायते, यः शूद्रान्नमश्नाति, इत्यादि, अस्यायमर्थः - एषः ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यादीनि किल वेदवाक्यानि नारक सत्ताप्रतिपादकानि, 'नह वै प्रेत्य नारकाः सन्ती' त्यादीनि तु नारकाभावप्रतिपादकानि, तथा सौम्यः त्वमित्थं मन्यसे - देवा हि चन्द्रादयस्तावत्प्रत्यक्षा एव, अन्येपि औपयाचितकादिफलदर्शनतोऽनुमानतोऽवगम्यन्ते, नाग् कास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं प्रत्येतव्या इति तदभावः, तथा चात्र प्रयोगः-न सन्ति नारकाः साक्षादनुमानतो वाऽनुपलब्धेः व्योमकुसुमवन्, व्यतिरेके देवाः, तत्र 'वेदपदानां चे' त्यादि, तत्र वेदपदानामर्थं च शब्दादयुक्ति भावार्थं च न जानासि, यतस्तेषां वेदपदानामयमर्थः – ये खलु निरूपाधितपः संयमादिना उपचितपुण्यप्राग्भारास्ते न ह वै - - न प्रेत्य-परलोके नारकाः सन्ति- भवन्ति जायन्ते, तेपां स्वर्ग सत्कुलप्रत्यायातिपरम्परया केषाञ्चित्तद्भवेऽपि मोक्षगमनात्, ततो नामूनि नारकाभावप्रतिपादकानि वेदपदानि किन्तु पुण्यवतां नारकभवनप्रतिषेधकानीत्ययुक्तः संशयः, तथा सौम्यः ! ते नारकाः कर्म्मपदतन्त्रत्वादिहागन्तुमशक्ताः भवद्विधानामपि कर्म्मपरतन्त्रत्वादेव तत्र गमनशक्त्यभावः, ततो न युष्मादृशां तदुपलब्धिः क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां ते प्रत्यक्षा एव, अपाम्त ममस्तावरणतया समस्तवस्तुज्ञानोपेनत्वात् न च वाच्यमशेपपदार्थविद एव क्षायिकज्ञा न सन्तीति, यतो ज्ञस्वभाव आत्मा केवलं यथा ज्ञानावरणीयस्य कर्मणः क्षयोपशमस्तथा तस्य रूपाविर्भावविशेषो दृश्यते ।
,
तथा च कश्चिद्बहु जानाति कश्चिद्वहुतरमिति, न चायं ज्ञानविशेषः खल्वात्मनस्तत्स्वभावतामन्तरेणोपपद्यते, ततोऽवश्यमसौ ज्ञस्वभावः प्रतिपत्तव्यः, तस्य चाशेपावरणविलये समस्तज्ञेयपरिच्छेदकता ज्ञ स्वभावत्वात् तथा चास्मिन्नर्थे लौकिको दृष्टान्तो यथा पद्यरागादिरूपल विशेषो भास्वरस्वरूपोऽपि स्वगतलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतः स्वगतमललेपापगमे प्रकाशयति, एवमात्मापि ज्ञवभावः कर्ममलकलङ्काङ्कितः प्रागशेषं वत्वनाशयन्नपि
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392