Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
वर्धमान जीवन-कोश
मास्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तियरामरभवायेति तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात् परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्पादारोग्यसुखं, अशेपपरित्यागान् मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्ध स्वरूपकल्पं सम्मिश्रसुखदुःखाख्यहेतुफलभूतं, तथाहि-नैकान्ततः किल संसारिणः सुखं दुःखं वाऽस्ति, देवानामपि चेष्य दियुक्त वात ,, नारकाणामपि वा, पंचेन्द्रियत्वानुभवात् , इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच मोक्ष इति, अपरेपा तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच्च निःश्रेयसावाप्तिरिति, तदेवंदर्शनानां परस्परविरुद्धत्वेनाप्रमाणदव्यादस्मिन् विपये प्रमाणाभाव इति ।
तथा 'पुप्य पुण्येने' त्यादिना प्रतिपादिता तत्सत्ता, ततः संशयः, तत्र वेदपदानां चार्थ, चशब्दात् युक्ति हृदयं च, न जानासि, यतस्तेषामयमर्थः, तत्र द्वितीयगणधरवक्तव्यतायां वेदपदानामर्थः स्वभावपक्षनिराकरणप्रवणोऽभिहितस्तथाऽत्र वक्तव्यः, सामान्यकर्मसिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रमाण्यं परस्परविरुद्धत्वेन मन्यसे तदसाम्प्रतम , एकस्य प्रमाणत्वात् , तथाहि
पाटलिपुत्रादिविविधस्वरूपाभिधायकाः सम्यक्स्वरूपाभिधायकयुक्ताः परस्परविरूद्धवचसोऽपि न सर्व एवाप्रमाणनां भजन्ते, तत्र यत्प्रमाणं तत् अपमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न नावत्पुण्यमेवापचीयमानं दुःखकारण, तस्य सु वहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि स्वल्पसुवसाधकत्वात् , तथा चाणोयसो हेमपिण्डादणुरपि सौवर्ण एव घटोभवति, न मार्तिको राजतो वेति, न च पुण्याभावो दुःखहे स्तस्य निरूपाख्यनया हेतुत्वायोगात् , न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततः स्वानुरूपकारणपूर्विका दुःखानुभूतिः, अनुभूतित्वित सुखानुभूतिवंदिति कंवलपुण्यवादनिरासः, केवलपापपक्षेऽपि इहमेवोपपत्तिजालं विपरीतं वक्तव्य, नापि मर्वथाऽन्योऽन्यानुविद्ध स्वरूपमुभयात्माकमेकं निरंशवन्त्वन्तरमभ्युपगन्तुं युक्त, सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गात् , अथ च परस्परपरिहारेण विविक्ते सुखदुःखे अनुभूयते, तथा स्वसंवेदनप्रमाणसिद्धत्वात् , अन्यञ्च --केवलसुखानुभव श्रूयतेऽनुत्तरसुराणां, केवल : वानुभवो नारकाणां, न च सर्वथा सम्मिश्रकरूपात्कारणादेवं विविक्तः कार्यभेदो युक्तः, तस्मादन्यदेव निमित्तं सुखातिशयम्यान्यदेव च दुःग्वातिशयस्य, न च सर्वथैकरूपस्य सुवातिशयनिबंधनांशवृद्धि ग्वातिशयकारणाशहान्या सुखातिशयप्रभवाय दुःखातिशय निवंधनांशवृद्धिः सुखातिशयकारणांशहान्या दुःग्वातिशयप्रभवायकल्पयितुं न्याय्या, भेदप्रसङ्गात् तथा च यद्वृद्धावपि यस्य वृद्धिन भवति तत्ततो भिन्न प्रतीतमेवेति सर्वथैकरूपता पुण्यपापयोर्न सङ्गता, कर्मसामान्यापेक्षायात्वविरुद्धाऽपि, तथा हिसातसम्यक्त्वहास्यरतिपुरुपवेदशुभायुर्नामगोत्राणि पुण्यमन्यत् पापं, सवं च तत् कर्मेति, तस्माद्विविक्त पुण्यपापे इति प्रत्तिपत्तव्यम , सर्वस्यापि च संसारिण एतदुभयमप्यस्ति, कंवलं किञ्चित् कस्यचिदुपशान्तं किञ्चित्ज्ञयोपशममुपगतं किञ्चित क्षीणं किञ्चिदीर्णं ततः सुखदुःखवैचित्र्यं जन्तृनामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392