Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 359
________________ वर्धमान जीवन कोश माप्यचे खंडिता नाज्ञा नापगधम्तवापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे !!४६३॥ भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्त भिक्ष एवायमभिग्रह विशेषतः ।।४६४।। जानीह्यभिग्रहं भर्तुन चेजानासि तन्मुधा। बुद्धिस्त्व महामात्य ! परचित्तापलक्षिणी ।।४६५।। सुगुप्तोऽपि जग देवं जगभर्तुरभिग्रहः । यथा विज्ञाम्यते प्रातः प्रयतिष्ये तथा प्रिये ।।४६६।। तदेवाऽऽगान्मृगावत्या वेत्रिणी विजय ह्वया। तयोः श्रुत्वा तमाल पं गत्वा देव्याः शशंस च ।।४६७॥ तथैव खेदं विदधे मृगावत्यपि तत्क्षणम। संभ्रान्तश्व शतानोकोऽपृच्छन्न खेदकारणम् ॥४६८|| किंचिदुन्नमितभ्र का व्याजहार मृग वती: अन्तर्विष,दकालुष्योद्गारच्छुरितया गिग ॥४॥ चराचरं जगदिदं चरैजनिन्ति भूभनः । त्व तु स्वपत्तनमपि न वेत्सि व महेऽत्र किम ॥५००।। त्रैलोक्यपूज्यो भगवान् वीरश्चरमतीथकृत् । वसत्यत्रेति किं वेत्सि ? गज्यसौख्यप्रमद्वरः।।१०।। वेश्म वेश्मानुप्रवेशं भिवामपरिगृह्य सः कुतोऽप्यभिप्रहाद्यातीत्येतजानासि किं ननु ? ॥१२॥ धियां धिक वाममात्यान् धिग्यदत्र परमेश्वरः अज्ञाताऽभिग्रहोऽनानभिक्षम्तस्थावियचिरम ॥१०॥ प्रत्यभापिष्ट भूपोऽपि साधु साधु शुभ शो ! । प्रमादो शिक्षितोऽभ्येष स्थाने धर्मविचक्षणे ॥५०४।। विज्ञायाभिग्रहं प्रातः कारयिष्यामि पारणम् विश्वस्वामिनमित्युक्त्वा राज्ञा(जा)सचिवमाह्नत ॥५०५।। अमात्यमूचे नृपतिर्मुत्पूर्या त्रिजगद्गुरुः । अनात्तभिक्षश्चतुरो मासांस्तस्थौ धिगत्र नः ॥५०।। ज्ञातव्याऽभिग्रहोभर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारण.कं जगन्नाथं स्वशुद्धये ॥५०॥ अमात्योऽप्यत्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खिद्येऽहमप्युच्चैकपायः कोऽपि सूत्र्यताम ।।५०८। अथ राजा समाहाय्य नामतस्तथ्यवादिनम्। उपाध्यायं धर्मशास्त्रविचक्षणमवोचत ।।५०६।। आचागः सर्वधर्माणां शास्त्रे तव महामते ! । कीत्यन्ते तत्समाख्याहि जिनभर्तुरभिग्रहम ।।५१०।। उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खनु । महीणां द्रव्यक्षेत्रकालभावविभेदतः ।।११।। अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम । विना विविशिष्टज्ञानेन ज्ञायते न जातुचित् ।।५१२|| गजाऽथाघोषयत्पुर्या' यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमयुषः ।।५१३॥ राजाऽऽज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः अपूर्णाभिग्रहः स्वामी भिक्षा जग्राहन क्वचित । ५१४।। अम्नानांगस्तथाप्याथाद्विशुद्धज्ञानभाक् प्रभुः। श्रीडाखेदाकुनेः पौरर्वीक्ष्यमाणो दिन दिने । ५१५।। -त्रिशलाका पर्व १०/सग ४ (च) जहा मयाणोपण पिल्लियस्म चंपाप दहिवाहणखं धावारम्स पा (प, लायमाणम्स भारिया धारिणीनामा वसुमइए धूयाए सह इक्केणं पुरिसेण गहिया । पंथम्मि ध रिणीए मयाए दिन्ना मोल्लेण वसुमई वणिणो। अइविणिय त्ति दिन्नं से नामं चंदणा। जह य वणिय नायाए ईसाए केसे मुंडाविऊण नियलिऊण घरे छूढा, विलवंतस्स य वणिणो जहाकम्मयरिए माहिया, कुमासे दाऊण लोहार-गेहं वणिओ गओ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392