________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२७७ ]
स त्याशीच न० स्त्रवानिमित्तभमाशौचम् । जननाशौचे 'शावाशौच'
न कर्त्तव्य स त्याशौच विधीयते' इति सूतिः । .त | सूत्र ग्रन्थ रे वेटने च अद• चु उभ० स सेट् । सूचयति ते असुसूत्रत् सूत्र न स प च । वस्त्रसाधने तन्नो, व्यवस्थाया, नाटस साधने,
प्रस्तावे 'खल्पाक्षरमसंदिग्ध मारवत् विश्वतोमुखम् । यस्तोभमन
वद्यञ्च खूब खलयिदो विदुरि'त्यु को शास्तभेदे च । सूत्र कण्ठ पु० स्मृतं कर यस्य । त्रिन, कपोते, खन्नरीटे च । स त्रधार पुः सत्व नायसाधन' धारयति णिच -अण । नाञ्याङ्ग
साधन युक्त नाटक प्रस्ताव के प्रधाननटे, 'सूलधारेण सहिताः
संलापं या कुर्वते' इति दशरूपकम् इन्द्रे , शिल्पिभेदे (कुतार) च म व पुष्य पु० रत्वगर्भ पुष्य यस्य । कापसे । सबमिटु पु• स्वत्र भिनत्ति सूचना, भिद किए । सूचनाजीवे (दरजी) स त्रयन्त्र न. सूत्रवापनं यन्त्रम् । (लांत) हलवापनयन्त्रे । सत्रला स्त्री॰ सूत्र लानि ला-क। तकुटाम् (टेको)। सद पु० स्न्दयति छागान् सूद अच् । सूपकारको, व्यञ्जनभेदे भूपे,
__ सारथ्ये, अपराधे, लो, पामे च । स दन न० रखद ल्युट । हिंसने, निःचे थे, अङ्गीकारे च । स दशाला स्त्री० ६त० । पाकशालायास् । स न न स्सूक तस्य नः । पुष्य, प्रसवे च । कर्तरि त । विकशिते, __ जाते च लि. स ना स्त्री सूक्त तस्य नः । प्राणिबधस्थाने “पञ्च सना ग्टहस्थस्ये ति' ___ मनुः तनयायां, गजशुण्डायाम् मारूविक्रये च । [ज । स नु प स तु । पुत्चे अनुजे, सूर्य, अर्कचे च क न्यायां स्वी० वा स नृत न० सुन्ला त अमेन सु + मृत-घअर्थे क । सत्य - प्रिये-याक्ये,
मङ्गले च तदति लि। स प पु . मुखेन पोधते न +पा-धजघु क ट। (दालि) व्यञ्जनभेदे सुव
पनि म +-यप-क ट• | रूपकारे पाचके । अाधारे । भाराडे । करणे का । सापके।
For Private And Personal Use Only