Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १३१६ ] खस्त्ययन न. स्वस्ति शुभस्यायन लाभो यस्मात् । शुभार्थं क्रियमाणे __ वेदादिविहिते ययागादौ । स्वस्थ वि स्वः परलोके तिति खेन स्वभावेन सुखेन, वा तिष्ठति स्था-क विसर्ग लोपः । स्वभावश्ये, सर्भस्थिते, विनायासेन सुखेनावस्थिते च । “सस्था भवन्तु मयि जीवति धार्तराष्ट्र।" इति वेणी संहारनाटकम् । स्वस्रीय पु० स्वरपत्यम् छ । भागिनेथे भागिनेय्या स्त्री० । खागत न० सुखेनागतम् छाया+गम्-क। सुखे नागमने “म्वागत खानधीकारानिति, कुमारः नदसारित अन् । काशले । खाच्छन्न न सच्छन्द रहा भावः व्यञ् । वाधीनत्व , स्वास्थये च । स्वातन्त्रा २० स्वतन्त्रस्य भावः पत्र । खाधोगत्व परानवीनत्वे । खातिती) पु० स्त्री. खनेव अत'त प्रत पून् तीजपच्ने वा डीप । अधिग्यादिषु राञ्चो नवले, सूर्य पत्नीले च । खाद प्रीतो अक० प्रोणने लेइने च सक• या चा० सेट । स्वादते अाखा दट । खाद पु० सद-खाद वा धञ् । रसानुभवे, पोतो, प्रीयने, ले इने च । स्वादु पु० स्वर-कारण । मधुररणे, गुले, जीवकोपही च | इटे, मधुरे, मनोने चलखियां या डीप । खाद कागद का पु० स्वादः कण्ट कोऽत्य । विश हुन । जादुकान्दा स्त्री॰ स्वादुः कन्दोऽसाः । विदार्थाम् । खादुका झी० स्वादुना मातुररसेन कायति कै-या । नागदत्वाम् । सादुखएड ए० स्वादः मिष्ट : खण्डोस्य | गुड़े कर्मः । मधुशाले । स्वाटु गधा स्वो० स्वादुरिधः गन्धेऽस्याः । रक्तमोमाजो, मि स्मारकमा ती स्वादूनि पर्णान्यस्याः डीप । दुग पिकाचाम् । खादुपाकर ही स्वादु ः पाकोऽल Tः । काकमाच्छाम् । जादुपिण्डो की स्वादुः पिण्डः पिलाकार फसमस्याः । पिएड खजयोस् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360