Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १३१५ ] स्वतं गतौ सक दुःखेन जीवने व्यक०चु० उ०मट् । सुर्त्तयति ते स्वद्दं प्रीत अक° प्रीणने लेहने च सक० भ्वा• ग्रात्म० स ेट O सर्द्दिष्ट । Acharya Shri Kailassagarsuri Gyanmandir स्वर्भानव पु० सुरिव भूमौ भानुदीप्तरस्यस्य यच्। गोमेदमणौ । d स्वर्भानु प ° स: सर्गे भानुदी प्तरस्य । राहौ । a 예 I स्वर्लोक पु० सुरेव लोकः भुवनम् । सुर्गे, छत । वर्गस्यलोक े । स्वर्वापी स्त्री० सः सर्गस्य वापीव । गङ्गायास् | 4 여 स्वया स्त्री० म: सर्गस्य वेश्या । सेनकाद्य सर । 1 स्वस्त्री' सु । यस ऋन् । भगिन्याम् । सत् त ई स्वल्पविष्ट, अल्यम् प्रा० । ग्रत्यल्प मुद्रे । वल्पकेशरिन पु०सल्यः केशरोऽस्तस्य इनि । कोविदार | स्वत्पपत्त्रक पु॰ मुल्य पत्वमस्य कप् । गौरशाओ । स्वपासिनी खी. समिन् पित्रालवे वसति इस णिनि । चिर' पितृग्ट हादिवासिन्यामूढायायनूढायाँ वा स्त्रियाम् । प स्वरूप गवाँ ཅུ་ • उ० क० स ेट । सुस्कति ते प्रसस्कत् न । स्वस्ति श्रव्य-यस तिच्, अस्तीति विभक्तिरूपकम् अव्ययं प्रादिव्वा । मे, काशिषि, पुण्यादी, स्वीकारवचने च । " स्वस्तिक ए० न० | स्वस्त शुभाय हितम् उत् । ' स्वस्तिक' प्राङ्मुखं यत् स्यादविन्द्यानुगतं भवेत् । तत्पार्श्वानुगतो चान्यौ तत्पर्य - गतोऽपर” इत्युक्तलक्षणे ग्टहमेदे, सितावर शाक े, व्यसनत्रन्त्रभेदे, तण्डुल पूर्ण निर्मिते- त्रिकोणाकारे द्रव्यभेदे च “टत ं स्वस्तिकसिन्दूर' " भित्यविवासनद्रव्यज्ञापक वाक्यम्” चतुष्पदे पु| स्वरितमुख स्वस्ति गुखे याद यस्य । लेख्ने पत्त्रादौ । वि For Private And Personal Use Only पु । स्वस्तिवादिनि त्रि । प• स्वस्तिवाचन नखति शुभस्य विप्रद्वारा वाचनम् । कर्मारम्भ विनोपशान्तये ब्राह्मणद्दारा कर्त्तव्यकर्मणां शुभतावाचने । स्वस्तिवाचनिक लि. स्वस्तिवाचनाय हितं तत श्रागतम्, तत्रभव वा उन् । स्वस्तिवाचनसाधने, तदुतिलब्ध, तत्सस ंबन्धिनि च । ,

Loading...

Page Navigation
1 ... 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360