Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३१८] खाराज पु• स्वः खर्गे राजते राज-किप । इन्द्र। स्वाराज्य न• स्वराजः स्वाराजो वा भावः पयज । ब्रह्मत्वे, इन्द्रत्वं च खारो चष पु० द्वितीये मनौ । “सारोचिषेऽन्तरे प्राप्ने” इति चण्डी । खार्थ चु० खस्य अर्थः प्रयोजनम् अभिधेये वा । स्वप्रयोजने खाभिधेये • च "सार्थकः स्वार्थबोधक्षदिति' शब्दशक्तिः । सास्थ्य न० स्वस्थस्य भायः यज । चारोग्ये, सन्तोषे, रुचे च । स्वाहा अव्य स्+या+ो-डा नि• । देवोद्देशेन हविस्यागे । अग्नि__ भार्यायां “खाहयेव हविर्भुजमिति' रघुः माष्टकाभेदे च स्त्री. "नमः स्वधायै स्वाहाय' इति पि गाथा । खाहाप्रिय पु० ६त• | अग्नौ । वाहापत्यादयोऽयल । स्वाहाभुज पु० स्वाहेतिमन्त्रेण त्यक्तद्रव्य भुङको भुज-किम् । देवे ! स्विद् अव्य खिद-किए । प्रश्ने, वितर्के, पादपूरणे च 1 खिन वि० खिद-क्त धर्मयु त , प्रखेदान्विते च । स्वीकार पु० असस्य खस्य कारः करणं स्व+चिक-घज । व्यङ्गीकारे खीय त्रि० स्वस्य दम् छ अपाणिनीयैरत्र न कुगिति मन्यते । रूसम्ब विनि । नायिकाभेदे स्त्री० । स्वच्छ विस्मृतौ भ्वा० प० सक सेट । स्वच्छति अस्वच्छीत् । [ीत् । स्व शन्दे अक• उपनामे सक० भ्वा० प० वेट स्वरति अखारीत् अवाव हिंसने पपा. प॰सक सेट । खणाति अस्वारीत् । [किए । खेक गतौ वादि० आत्म. सा. मेट चडि न हुखः । खेकते अखेखेच्छा स्त्री स्वस्य च्छा । स्वाभिलाये । खेच्छामृत्य पु० खच्छ पा मय यस्य । भीने खेच्छाधीन मन्य युक्त वि. खेद पु० खेद-खिद-वा, घञ । पाकभेदे (मेका) घमें गात्रादितो . जलादेः निष्यन्दने । जातमात्रे लि.. । स्वेदज पु० स्वेदान्जायते जन-ड। खेदाजाते दंगादिजनौ । खेदखेदन न० स्विद-णिच-ल्युट । पाबदतो घर्मादेनिस्सारण व्यापारे। _ (भापरा)। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360