Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८ ] खेदनी स्त्री. खिद्यते पच्यतेऽनया खिद-युट । चौहयाव है (तयोया) संज्ञायां कन् टापि चखः । खेदनिका । कन्दुरूमे डपावे भजन पाने स्त्री ! म्वर न सस्य वरम् ईर-वाच पृद्धिः। सेच्छायाम् । तहति गन्द, च वि. स्वरिन् ति से नैव ईरयित शीलमस्य दर-शिनि जिः । मेछाचा रिणि सतन्त्र । व्यभिचारिस्त्रियां स्त्री० डीप । खोपाजित नि से न उपार्जितम् । सयममिलते धनादौ । ह ग्रन्या चा-डे । पादपूरणे, सम्बोधने, नियोगे, क्षेमे, निग्रो, प्रसि धौ च, । शिवे, बले, शून्य, मङ्गले, याकाशे, रक, सर्गे, पाप हरणे, चन्द्र, सकोषवारणे, शुष्फे घ पु० । हंस पु० हर-अद-४० । सनामख्याते पविभेदे, निलौगन्टपे, विष्णौ, सूया , परमालानि, “हंस तनौ सनिहितं चरन्नमिति" नैषधम् । मत्सरे, यतिभेदे, मन्त्रभेदे० देहस्य यायुचेष्टाभेदे, अश्वभेदे, सुमेरुपर्वत, शिवे, उपस्थिते, श्रेठे, विराओं, अजपामन्तरूपे वर्णे च "कारण वािति सवारेण विरेत्यु नः, इसे ति सतत मन्न' जीवो जति सर्व देति" तन्त्रम् । हंसक पु • हंसव कायति शहायते के-क । पादकट के नूपूरादौ । हंसगामिनी स्त्री० सदय मृद गच्छति गम-णिनि । स्टुग्रामिया सियाम् । सेन गच्छति णिनि डीप । ब्रह्माण्याम् । हंसनादिनी स्त्री. “गजेन्द्ररामना तन्वी कोकिलालापसंयुता । नितम्ब गुर्बिणी या स्यात् सा स्मृता हंसनादिनी"त्यु कलाणायां नार्याम् हंसपदी स्त्री हंसस्य व पादाः मूलान्यस्याः पाडावे स्तियां । कीपि पङ्गायः । गोधातकीलवायाम् । छन्दोभेदे तु हंसपदा । हंसपाद मासस्य पादः तदर्थोऽस्यस्य अन् । हिले । इंसमाला स्त्री• ६ न• पक्रयाकारेश स्थिते इंससमूहे, कादम्बे - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360