Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1346
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३३४ ] . हिडिम्ब जित् हिडिम्ब राक्षसभेदं जितवान् जि-किप । भीमसेने हिडिन्वशत्र प्रस्तयोऽप्यन । हिडिम्बापति पु० ६त । भीमस ने । हिण्डन न. हिडि-लट । भ्रमण, रमण, लेखने च । दिण्डि(ण्डी)र पु० हिडि-दरन् ईरन था । समुद्रफेने, वान्को, ( पुरुष', रुचके च । हित विधा-क हि-त वा । गते, पथ्य', दृष्टसाधने. मखले च। . हितकारिन् त्रि. हितं करोति कृ-णिनि । शुभकारके । हितैषिन् त्रि. हितमिच्छति इष-णिनि । हितेच्छाकारिधि | हितोपदेश पु० हितस्य इष्टसाधनस्त्र उपदेशः । हिन.थै उपदेणे, विष्ण शर्म कृते नीतिग्रन्थमें दे च । हिन्ताल पु० हीनतालो यस्मात् प० । (ताल) । हिन्दील पु हिलोल --बजट । दोलने, श्रावण शुक्लपक्षविहितदोश्च. बयन्त्रेय भगवतो दोलनरूपे उत्सवभेदे रामभेदे च । हिम न० हि-मक । काकाशच्य नजल कयो, शीतलपणे, तहति वि० । सूक्ष्म लाया, रेणुकायां, भद्रमुस्तायाम्, नाजर मुस्तायां, स्कायाञ्च , स्त्री० । अग्रहायणपो प्रमासात्मके तुभे दे, चन्दनक्ष, चन्द्र, कर्पू दे, च पु० । हिमक पु० हिमम्मि कायति के-क । विकतने । हिमकर पु० हिमा करः किरखो यस्य हिम करोति निवशात् रू ___ अत् । चन्द्र, कर्परे च हिमकिरण दोऽन्यत्र । हिमगिरि पु हिममयो गिरिः हिमप्रधानो वा गिरिः । हिमालय पर्वते हिमप नादयोऽप्यत्र । हिम तेल पु० हिमयीय मेलम् । क— रजाने तैले । हिमग्या स्त्री हिमवीर्य कर दुग्धमस्याः । शी रगटाम् । हिमदुहित जुर हिमछेवक दुई नम् । हिमातेन दुःखकरे दिने ___कुजमा झुकायुक्त दिले. हिमम • हिस्प्रधाने जायमान: कभः । निम्बबई । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360