Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३.३ । स्सष्टि न दुष्यतीनि स्मृतिः । [हत् न । स्प ह रच्छायो घद चुर। • उभ० सक सेट । स्म हयति-ते अपस्म । स्म हणीय लि. सह-अणीयर् । याञ्छनोये, साध्ये च "अहो ___ मतासि स्प हणीययौर्य” इति कुमारः । स्प हयालु त्रि० स्प ह यालुच । स्प, हामीले । स्प हा स्वी० स्स ह-अङ् । इच्छायाम् “मिथुने स्स हायतीति” कुमार स्प हा पु० स्फ,ह-यन् । मातुलुङ्गकक्षे । काञ्छनीये वि०। स्फट विशीर्ण तायाम व्यक० भ्वा० पर. सेट । स्फटति छस्फटीत __ छस्फाटीत् । इदिदयमभ्ययमलार्थे स्प.एट त छस्कएटीत् । साट पु० स्त्री. स्फट अच । सर्प फणायाम ।। स्फटि(टी) खी० स्फट रन् वा डीप । (फट किरि) वरिणगद्रव्यभेदे । समाटि(टी)क पु० स्पाटिरि(टी)स्वार्थे कन् । स्वनामख्याते मणी स्वार्थेऽम् । स्माटि कमप्यत्व न०। समयपर्वते च । स्फटिकाचल पु, स्फटिक एव शुनः अचल: । कैलासपर्वते, स्माटिस्फटिकाद्रिभिद(द) पु० स्फटिकादि स्फाटिक पर्वत भिनत्ति सादृश्यात् भिद-चिप क वा करे । साटिकाम पु० स्फाटिकावर्ण: अझ इव करे। साटिकारि पु० ६० (फट किारि) बणि गद्रव्यभेदे तस्य स्फटिक तुल्यदीप्तिमत्त्वात्तथात्वम् । स्फण्डत् त । सफड परिहासे चु० उभ० अक. सेट इदित् । स्फण्ड यति-ते छपस्फर चले एक च तदा० प० व्यक० सेट । स्करति यस्फारीत् । स्पारगा म• स्कार-ल्यूट । स्फुरण । स्कल चले स्तौ च तुदा० पर० अक• सेट् । स्कलति अस्फालीत् । सफाटिकोपल पु० स्फटिकमेव गुण कर्म । स्माटिके | स्माति स्त्री• स्फाय-निन् । एनौ। [निहायामनिट स्फीतः । स्फाय हवौ भ्वा० प्रा० अक० सेट । स्फाति छस्फायि-च स्फ.विष्ट । स्फार पु . स्फाय रक । स्वर्ण बुद्ध दे । विपुले, मिकिट', प्रचुरे च त्रि स्फारण भ० स्कुर-णिच स्फारादेश: ल्युट । विकाशने । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360