Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२११]
स्वधम व वेदादिविहितो धर्मः । स्वानुरूपे वेदायुक्त व्याचारादिव । स्वधा अव्य० स्वद या ट० दस्य धः । पितृदेवोद्देशेन हविख्यागे | वन घयति धे-क आप 1 मात्रकाभेदे स्वी० " नमः स्वधायै स्वाहायें" इति पितृगाणा |
د
स्वामिव पु० स्वधाशिनां प्रियः शाक० | कृष्णतिले, स्वधोप खचितावादप्रिये पित्रादौ च । [देवे च । स्वधाभज स्वर्धेत्यनेन त्यक्तद्रव्य भुङ्क्ते भुज - किप । पितृगणे, स्वधिति (तो) स्त्री० स्वम धीयते धा- क्तिच वा ङीप् । कुठारे परश्वधे । [ कायं भूषणे वा घटा० । खन शब्दे श्वा॰पर०क०स ेट - फणा० । स्वनति । व्यस्वनीत् काखानीत् खन ध्याने बद० च० उम० अ० मट् । स्वनयति - ते नासस्वनत्-त | खन पु० खन-अप । शब्द | [च न० !
पृ । श्वधितिरष्यत्व 1
N
वनित लि० स्वन कर्त्तरि-त । शब्दिते । भावे क्त 1 शब्द, मेघगर्जिते लिपन न० खपत्युट् | शयने, निद्रायाञ्च । [र्ज्यम् । स्वपिण्डा स्त्रो० ख नैव पिण्डः पिण्डाकारोऽस्त्यस्याः चच् । पिण्डख - स्वप्न पु० खष-नन् । निद्रायां शयने, सुप्तस्य मानमिकज्ञानभेदे च । स्वप्नक्कृत् न० स्वप्न' निद्रां करोति व किप् । (सुखनि) शाक े ।
स्वप्नज लि० खप नजिङ् | शयनशीले |
स्वभाव पु० स्वस्य भावः । निसर्गे, नैसर्गिक - स्वकीये- धर्मे च । स्वभावोति स्त्री स्वभावयोक्तिरत्र | अलङ्कारोक्त अर्थालङ्कारभेदे छत स्वभावस्य कथने । [ कामे च । स्वभू पु० स्वेनैव भवति भू-किप् । ब्रह्मणि, विष्णौ, शिवे, ईश्वरे, स्वयंवर पु० स्वयमात्मना वरो वरण्यम् । “ कन्ययात्मनैव स्वपतेर्वरणे, सदसि स्वयंवर” इति नैषधम् । स्वयं ष्टणुते पतिम् । ष्ट-व्यच् । प्रात्मनैव पतिवरणकर्त्तनां कन्यकायां स्त्री० ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वयङ्ग ुप्त
स्वथङ्क त पु० स्वयमात्मना कृतः । कृमिमे पुत्र, त्रात्मकते लि० । “पूजुष्टः स्वयंकृत" इति स्मृतिः ।
प्रा स्त्री० स्वयमात्मनैव गुप्ता | शुकशिम्बाम् ।
For Private And Personal Use Only
ܢ

Page Navigation
1 ... 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360