Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३२२ ]
हन्तकार पु. हन्न हर्षस्थ कारः करणं, उन्न त्यस्य कारः चा
रणम् वा क-धज । अतिथये देये- कने, हन्नशब्दप्रयोगे च । . इन्तु लि• हन-टच् । हननकर्तरि सततहन नानुशीलयित र च
स्ति यां खीए । “महिषासुरहन्त्रवानि पुराणम् । हन वि• हद-क्क । सतपुरीपोत्सर्ग । हम् अव्य. हा- हम् । रुषोतो, अनुनये च ।
प्यत्र । इम्भा(म्मा) की. हम्+भा-हम्म- अड् वा । गया ध्वनौ पृ. । हम्बाहम्म गनौ भ्वा० ५. सक सेट । हमाति । अहमीत् । हय गतौ सक० लानौ अक• बा• ५० सेट । हयात अत्यीत् । हय पु• हय-हि-या अच् । घोटके। [मोदायाञ्च स्ती । हयगन्ध प. इयस्येव गन्धोऽस्य । काचलयणे । अश्वगन्धायाम्, अजइयग्रीव पु• हयसेव दीर्घा पीवाऽस्य । hिषण रवनार भेदे, दैत्यभेदे ____ च, “हयग्रीवयधोपेतं तद भागवतं विदुरिति” पुराणम् दुर्गायां
ती।
हयग्रीवहन् पु • हयग्रीवाख्य दैत्य इतवान् हन किम् । विष्णौ । हयन न० हि ल्युट । कीरथे ।
[माघ पर्साम् । इयपुच्छो ती. हयस्य पुच्छाकारोऽस्त्यस्याः अच् गौ० डोष ।
यप्रिय पु० ६त. अवे, अश्वगन्धायां, खाञ्च स्ती• अश्वयन में । वि० हयेष्टादयोऽध्यान ।
व ल । सवैष । इयमार पु• हय मारयति निघेवणात् म-णि च अगा। करवीरे, हयमारण पु० हय मारयति स्म-णि च-ल्यु । अश्वत्यष्टक्षे । इयवाहनसङ्कर पु• हयस्य वाहन चालन सकिरति सम्+क-अन् ।
रककाञ्चने । हया स्त्री॰ हयः हयगन्धोऽस्तपस्याः च । छाश्वगन्धायाम् । हयाध्यक्ष पु० इयेषु तदक्षणेषु अध्यक्षः । अश्वरक्षणाधिक्षते । हयानन्द पु० हयमामन्दयति या+चन्द-णिच-अम । सरे । हयारि पु० ६त । करवीरे । च्यायना स्वी• हयैर श्यते अश-ल्युट । मलकी.थे।
For Private And Personal Use Only

Page Navigation
1 ... 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360