Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1317
________________ Shri Mahavir Jain Aradhana Kendra स्फड परिहास ु स्फुर एफ स्फुण्डत्त । د r रु० स्फ ुरण न० एक ४० सु० कुटा• 'चारु पुस्कोर वाहुरिति” भट्टिः । www.kobatirth.org 2 [ १३०५ | सक० म ेटदित् । स्फ‍ क ु र स्युट् । ईषत्स्पन्दने । युच् 1 चक सेट् । स्फुरति व्यस्कीन पुस्कर | Acharya Shri Kailassagarsuri Gyanmandir • स्फ ुर्जक | पातशब्द | N स्फ च्छे विखारण` भ्वा० प० म० सेट् । एफ ईति कस्फ औन । A 今 V C स्फ जंग खा प० क० सेट । स्पार्जति यस्त स्पाल स्फ त चले च A काक० सङ्खये सक० तदा कुटा० प० सेट् स्फलति कस्फलीत् । पुस्फोल । - | वस्त्रागारे (ताँ) | ७ एकल न० स्फ स्फुलन न. स्फटुट | स्फ रो | फ लिङ्ग पु० स्त्री० स्फ स्फ ुल-रङ्कः च्, द्रव्यव्यक्तः शब्दो लिङ्गति गच्छति यस्मात् लिगि बञ पृ० वा | अग्निकण े । [ङ्गयुक्त हि । लिङ्गिनी स्त्री० एफ लिङ्ग + स्यर्थे दनि । व्यग्निज्वालायाम् स्फ लि 1 · U डयति ते पु य For Private And Personal Use Only स्त्री० । . ु ु ु स्फत्ति स्त्री. स्फई स्फ र-या क्तिन् । स्फ रणे विकशने प्रतिभायाञ्च । स्फूर्त्तिमत् पु० स्फ र्त्तिर रिख्यस्य मतुप् । पाशुपताख्ये शैवभेदे प्रतिभायुक्त विकाशयुक्तते च लि० । स्फे यस वि० कतिशयेन स्फिरः, ईयसु स्कादेशः । श्रतिप्रचुरे, स्त्रिय · ङीप् । इष्ठन् । स्फेोऽप्यत्र लि० । - स्फ़ोट पृ॰ स्फुटत्यर्थों यस्मात् स्फुट - घञ् । व्याकरणोक्त वर्स् ति के पूर्वपूर्ववर्णानुभवसहितचरमव्यङ्गार्थ प्रत्यायके व खण्ड े - "न स्फोटः ब्दभेदे “ोति य इमं स्फोटमि त ” भागवतम् । प्रतीत्यमतीतिभ्यामिति शारीरकसूत्रम् यथा यमुनां नार्थबोधकत्व ं तथा प्रपश्चितमस्माभिः, शब्दार्थरत्त्रे | व्रणभेदे च (फोड़ा) । U स्फोटक पु० स्फ ुट - एव स । ( फोडा) व्रणभेदे विदारके च । स्फोटन न० स्फुट - ल्युट् । विदारणे, विकाशच ।

Loading...

Page Navigation
1 ... 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360