Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1355
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३४३ ] हेला स्त्री. हेड-अनादरे भावे य इस्य लः। स्त्रीणां शारभावजे 'प्रौढे च्छा याऽतिरूढानां नारीणां सुरतोत्मवे । सृङ्गारशास्त्रत चनैः हे ला सा परिकोर्तिते'त्य कचेष्टा विशेधे ।। हेलि पु • हिल-इन् । सूर्ये'अर्कट र घ । णिनि | हेलीत्यप्यन्त्र । हेष अश्वशब्दे भ्वा० प्रा० अ० सेट चलि न हसः । हेषते अहेषिष्ट । हेषा स्त्री. हेध-अ | घोटकानां शब्द । हेह अव्य. हेच हेच इ. । सम्बोधने । है अव्य. हा-कै । सम्वोधने, आह्वाने च । है तुक त्रि. हेनौ प्रकृत: ठरण । हेतवादरते, सयुक्तिकवाक्यवादिनि विद्यो हेतु कस्ती निरुतो धर्मा पाठक' इति स्मृ । हम लि. हिने भयम् गण । हिमजातमात्रे भूनिम्बे पु हेम्बी विकार : अण टिलोपः । सर्ण विकार समयपदार्थे । हैमन प ० हेमन्त एव हेमन्ते भवो वा अग्ण तलोप: । हेमन्ने काले । लल जाते लि। हमवत न• हिमवतो दूरभवो देशः तस्येदं वा अमा । भारतवर्ष भेदे हिमालयसवः स्वनि लि• विघभेटे पु० तस्यापत्यं नत्र भवो या प्रण। पार्वत्या, हरीतयां, सर्ण क्षीर्थ श्वेतबचायाच्च स्त्री० डीप । हैमा(मी) तो हम तदर्णो स्तवस्य वाण था डीप । सणं यूथिकायाम् हैवङ्गवोन लोग दोहाद्भवस् हास-गो+ख नि• | नवनीते, पूर्व दिनतम्बोझये सद्योजाते एते च । हैहय प ० देशविशेषे । तेषां राजा ऋण । इहयेश्वर कार्तवीर्थे । हो व्यव्य. हे-डो नि । सम्बोधने । [अहोडिष्ट । होड गतौ अनादरे च भ्वा० प्रा० सक० सेट् चडि न हखः । हहते होड पु० होज-अच् । हुड-अच वा । समुद्रगामिनी काभेदे (रि) चौरचित च । होट पु. हु-टच । फग्वे दाभिने । होम कर्तरि नि स्त्रियां छीप 'या हविर्या च होती ति शकुन्तला । झोत्र न० इ-ट्रन् । होमे, हविधि, घतादौ च । स्वतौ स्त्री• टाप । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1353 1354 1355 1356 1357 1358 1359 1360