Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२८४ ] स्थलि स्वाक | स्थितिशीले प्रायेण उत्तरपदस्थित एवायं प्रयुज्यते यथा पदस्थ ः मार्गस्यः निकटस्थ इत्यादि । Acharya Shri Kailassagarsuri Gyanmandir i स्थग संवरणे भ्वा० पर० स० सेट घटा सिचि न दृद्धिः । स्थगति, ब्यस्थगीत् । अषोपदेशत्वान्न षः । स्थगन न० स्वग - ल्युट् । आच्छादने । स्थगित लि० स्थग-क्त । आटते तिरोहिते । स्थगौ स्त्री॰ स्थग्यतेऽनया घञर्थे क गौ० ङीष् । ताम्बूलपात्रे करङ्ग । स्थण्डिल न० स्थल इलच् नुक् लस्य ड । चत्वरे, उन्नत्यवनति शून्य ममीकृते प्रदेशे “निषेदुषी स्थण्डिल एव केवले" इति कुमारः | यज्ञार्थं परिष्कृतस्याने, होमार्थे कुण्डप्रतिनिधित्वेन बालुकादिभिः कर्त्तव्य मण्डलभेदे च " नित्य नैमित्तिकं कर्म स्य'ण्डले वा समाचरेत् । हस्तमात्रं तु तत् कुर्य्यात् बालुकाभिः समन्तत" इति तन्त्रम् । स्थण्डिलशायिन् पु० स्थगिडले चत्वरे शेते व्रतवशात् शी विनि । तार्थ चत्वरे शयितरि । “स्थण्डिलशायिनञ्च ति” भट्टिः | स्थ रिड ले गय पु० स्यण्डिले शेते ऋच् अलुक् समा० । व्रतार्थ चत्वरे शयितरि । स्थपति पु० स्था के तस्य पतिः । कञ्च किनि, शिल्पिभेदे, ( कुतार ) कुवेरे, अधीशे, वृहस्पतिसवनामकयागकर्त्तरि च । मुत्तमे । स्थपुट वि तिष्ठति स्था- क स्यं पुट यत्र । त्रिमोन्नतप्रदेशे, "स्वपटगतमपि क्रव्यमव्यग्रमतीति" मालतीमाधवम् । विमस्थाने- मजारिणि- जीवे पु० | [छलधातुनैत्राय गतार्थ इत्यन्ये । ज्वला० । स्थलति अस्थाकीत् । विमे - भूमागे । स्त्रीत्वप इति कुमारः । कतिमालि - स्थल स्थाने स्वा० पर० क० सेट स्थल न० स्त्री॰ स्थल-अच् | जलम्पून्य - ङीप "वनस्थलीर्ममरपत्त्रकोचा मप्रदेशमाले, कृत्रिम भूभागे च न० । स्थलकन्द पु० स्थलजः कन्दः । ( वनोल) स्थल कमल न० स्थलजातं कमलम् | स्थलपद्म े । 39 साम्यक कन्दे 1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360