Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1345
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १३३३ ] हिंसक ए· हिन्स--स्व ल् । व्याघ्रादौ हिंसे पशो, शत्रौ च हिंसा कारक वि० । हिंसा स्त्री० हिस्सा । बधे, घातने, चौर्यादिकर्मणि च । हिंस्र लिहिनस-र । हिंमाशीले घोरे, भये, मांस्यां, काकादय, नामस्यां गवेधुकायां, शिवायाश्च स्त्री० । , हिक्क कूजने भ्वा० उ० का० सेट् । हिति ते हिक हिंसायां चु० ग्रा० म० सेट् । हिक्कयते हिक्का स्त्री० हिका । रोगभ दे (हेचकी) । हिङ्ग, न० हिम ं गच्छति गम-हु नि० । (हिङ्) रामउदेशोद्धये छ. ु यस्य निर्यासो हिङ्गुद्रव्यम् । [हि । , د Acharya Shri Kailassagarsuri Gyanmandir हिङ्ग नाडिका स्तो. फिङ्गनो नाडीव दूवार्थे कन् ह्रस्वः । नाहीहिङ्ग ु निर्यास पु० हिङ्गुन द्रव निर्यासोऽस्य | निम्बच्चे, इतः हिङ्गुवृत्तनियस (हिङ) । हिक्कीत् हिष्टि । जिकित | हिङ्ग पत्र पु० हिङ्गुन द्रव पत्त्रमस्य । इङ्गदीटचे । (हिप) वृत्त भेदे स्त्री॰ ङीप् । हिङ्ग पर्णी स्त्री हिन दूत्र पमस्याः ङीष। वंशपत्त्राम् | हिङ्गल पु० न॰ हिङ तद्वगों लाति ला क । रक्तवर्णे वर्णकद्रव्यभ दें, वाक्यां, वृहत्याञ्च त्री० ङीप् । हिङ्ग ुलु ए० न॰ हिङ्गु तद्दर्ण' ल.ति ला-हु, । (हिङ्गुल) वर्णकद्रव्य हिङ्ग ु शिराटिका स्त्री० हिङ्गन द्रव शिरस पत्र शिरामटति -- ल त द्रवम् । देशपत्त्रयाम् । राव ल् हिङ्ग ल न० हिङ्गुल+ष्ट० | मधुरभूले | (आलु) | हिज्ज पु० हिनोति हि-किम् तथा सन् जायते हिज्जलध्वे । जन- ड कर्म ०१ [(व्हिजल) | हिज्जल पु० हि-पि हित् हितकारि जलं यस्य । वृजभ हिड गतौ भ्रमणे भ्वा० श्र० स० मेट् इदित् । हिण्डते अहिरिट | हिडिम्ब पु० रातसभ दे स हि भीमेन हतः तद्भगिन्यां स्त्री० । • ११२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360