Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -[ १३१२] खयन्दत्त पु० स्वयमात्मनैव न पितृमातम्या दत्तः । दत्तात्मके पुत्त्रभेदे ___ “दत्तात्मा तु खयन्दत्त" इति सहनिः । स्वयम् अव्य सु+अय- असु । छात्मनेत्यर्थे । स्वयमा पु० स्वयम+भू-डु । ब्रहणि । स्वयम्भ वा पु० खयम्भवति भू-क धूम्रपत्तायाम् । खयम्भू पु० खय' भवति भू-किम् । चतुर्म खे ब्रह्मणि, कुचे च । स्वर बाच्थे मे अद० चरा० उभ० मक• सेट । स्वर यति-ते छ सस्वरत्-त । खर अव्य. स्व-विच । स्वर्गे, “यत्र दुःखेन भिन्न न च ग्रस्तमन जरम् अभिलाषोपनीतञ्च तत्म खं स्वःपदास्पद” मित्य को दुःखास भिन्ने सुखसन्ताने, परलोक, देवावा, शोभने च । । स्वर पु० स्वर-अच्, स्व, अप वा । उदात्तानुदात्तस्वरितरूपे वर्णोच्चारण यत्नभेदे, सादृशस्वरवत्ता च अकारादिषु व्यञ्जन भिन्नपणे घु शिक्षा यामुक्ता । तन्त्रोक्त प्राणा दिवायो पारभेदे, काकादिकते वए। द्यच्चारणध्वनि विशेषे, निनादादिषु गानजध्वनिषु च । विस्तये याचस्पत्याभिधाने। खरपत्तन न० स्वराणां निषादादी नां गानध्वनि विशेषाणां पत्तनमा श्रयः । सामवेदे । स्वरभङ्ग पु० खरस्य कण्ठ ध्वनिभेदस्य भङ्गो यस्मात् । रोगभेदे । स्वरमण्डलिका स्वराणां मण्डल मस्त्यस्य ठन् । वीणायाम् ६ त• । खरसमहे। एव न । वीणायां, वश्याञ्च । स्वरलासिका स्त्री० खैरैः निषादादिभिः लस्थति ऋत्यतीय लमस्वरस पु० स्वेन स्वभावेन रसः शास्वाद्यः । शिलापिष्ट कल कमे दे, काथभेदे च । स्वस्य रमः रामः । स्वाभिप्राये, स्वतात्यय्ये', घाक्यादौ रचनाभङ्गयां च । स्वरांज . खेनैव राजते राज किप । ईश्वरे "अर्थ प्वभिन्नः स्वरा डिति,, भागवतम् । वैदिकच्छन्दोभेदे च । स्वरापगा स्त्री व स्वर्गस्खापगा। गङ्गायाम् खर्गा पगादयोऽप्यत्व । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360