Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३४६ । हिणीया स्त्री॰ हिणी यक् अ । लज्जायाम् । हो ल मायाम् जु. ५० अक० अनिट । जिह ति ग्रह पीत् । ही स्त्री हो किम् । लज्जागाम् । होच्छ लज्जायाम मा० प० व्यक० सेट । होच्छति अहीच्छीन् । होजित त्रि० श्त । लज्जाशीले । हो(न) त्रिहीत वा तस्य नः । लज्जिते। (वाला) क्षु पदे । होवेर(ल) न० हिये लज्जाय वेरमङ्गमस्य चुनु द्रत्वात् पृ० या रस्थ ल इड गतौ भा० प्रा० सक० सेट चडि न हसः । होडते छहोडिट । ड्रड गतौ भा० प्रा० मक० सेट् चङि न हसः । हडति छह डिट । हैप गतौ भ्वा० प्रा० स० सेट, चडि न हसः । हे पते अहे पिट 1 हे ष सर्पणे भ्वा० प्रा० सक• सेट चडि न हसः । हेपते अहे घिष्ट ! हषा स्त्री० हेघ-अ । अश्वशब्द में दे । होड गतौ वा श्रा० स० सेट चड न हमः । होडते अहौघिष्ट ।' हग संघरणे भ्वा० प० सक० सेट घटा० मिचि न वृद्धिः । श्रगति ____ अङ्कगीत् । ह्वप भाषणे २० उ० कि० सेट । सापयति ते अजिसपत् त । बस रवे भवः• प० अ० सेट । हमति अलसीत् छह सीत् । साद शब्द वा• अात्म० अक० मोदने सक० सेट निष्ठायामनिट ।
बादते असा दिट । द्वाद प ल द धञ् । अाजादे, अानन्द , सन्तोषे । हादिनी स्ती हाद-णिनि . डीप । विद्यु ति, वजे, ईश्वरशक्ति भेदे
च । हदविशिष्ट त्रि। हल चलने वा• प० अक. मेट घा० । हनति अह्वलीत् । प्रहलयति
. अनुपसर्गस्य वा हसः ह नयति ह्रालयांत । हान न० ह्वे-ल्युट । बाहाने । ह्व कुटिलीकरणे भ्वा० प० सक• अनिट । हरति अह्वात् । सयां शब्द च का आह्वानार्थे सक० भ्वा० उभ० यजा. अमिट । हायति अत्-छह्नत । ह्वास्त ।
For Private And Personal Use Only

Page Navigation
1 ... 1356 1357 1358 1359 1360