Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1350
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १३३८ ] हुड राशीकरणे भ्वः प्रा०मा० सेट इदित् । इण्डले अडण्डिष्ट । हुड गतौ वा. ग्रा. सक सेट चङि न वस्वः । होडत अहोडिष्ट । हुड पु. हुड-क। मेघे, चौरनिवारणाधे भूमौ निखासे लौ हकीलके च । हुत वि० हु-क्त । देवोद्देशेन मन्त्रहाराऽग्नौ प्रक्षिप्ते तादौ भावे क । होमे न० । [ अग्नौ, चिलकहने च । हुतभुज् पु. हुतं मन्त्रेण प्रक्षिप्त एतादि भुत भुज-किप । हुतवह पु० इतं तादिकं वहनि प्रापयति देयान् प्रीत्यर्थम् । यह___ अच् । अग्नौ, चित्रकक्ष च । हुताश पु० इतमन्नाति अश-अण । वङ्गो, चिलकच्चे च । ल्यु। हताशनोऽस्यत्र । स च कर्म विशेषविहितवङ्गौ च । हुति स्त्री हु-तिन् । होमे। [इत्य तक,न्ये ति' स्मृतिः । हुम् अव्य. इ-डुमि । स्मरणे, प्रने, अनुज्ञायां च निवारणे, ‘गुरु हुच्छ कौटिल्य भ्वा० प० सक० सेट । हर्छ ति अच्छी । चस्वपाठवशात् हुर्छ तीत्ये वेत्यन्ये । [लीत् । हुल इतौ संवरण च भ्वा० प० सक० सेट ज्वला. । होति अहो. हुलहुली स्त्री हुल- अाभीक्षण हित्वम् डीप । स्त्रीणां मङ्गल___ ध्वनिभेदे (उलुउल)। हुहु(हू) हे-डु नि० । गन्धर्व भेदे ४० हरियष्यत्र । हङ्गार पुः हम् + -घञ्। अवज्ञाहेतुके शब्दभेदे 'हङ्कारेणैव न भस्म मा चकाराम्बिका तन' इति चण्डी । इड गतौ भ्वा० प्रा० सक• सेट चडि न हवः । हूडते अडिष्ट । इत नि खेल संमसारणम् । आहते कृताह्वाने । इति स्त्री० हे-तिन् संप्रसारणम् । श्राओं ने । इन, पु• -नक सम्प्रसारणम् च । म्नेच्छजातिभेदे, तहासस्थान देश दे च 'हनवङ्ग खसेप्वे व नान्यदेशे कदाचनेति ज्योतिषम् । तत्र प्रचलिते स्वर्ण मुद्रामे दे दूत्यन्ये । [अवज्ञायाञ्च । हम अव्य. हु-ड्रम् । प्रन , यितक, सम्मनी, क्रोधे, भये, निन्दायाम हछन न. इच्छु-ल्युट । कौटिल्ये। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360