Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३३६ ]
हिररामय लिहिण्यात्मकम् मयट नि० । हिरयात्मके स्त्रियां ङीप । 'हिरण्मयी शाललतेत्रेति' भट्टिः | नववर्षमध्ये वर्ष मे दे म० श्रादित्यमण्डलस्थे' परमब्रह्मणि य एष हिरण्मयः पुरुषो दृश्यते हिरण्याक्षः' इति छान्दोग्यम् ।
हिरण्य न० हिरणमेव स्वार्थे यत् । सुवा, घुस्त रे, रेतसि, द्रव्य, वराटके, व्यच्तये, मानभेदे, व्यकुप्ये, रजते, धने च । हिरण्यकशिपु पु० दैत्यविशेषे । स तु कशापात् दित्यां जातः । हिरण्यकशिपुहन् पु० हन- किप् इत० । विष्णौ । हिरण्यकामधेनु स्त्री० विधानेन हिरण्यरचिता कामधेनुः । तुखादिषोडशमहादानमध्ये दानार्थ हिरण्येन कल्पितायाम् धेनौ, उपचारात् तद्दाने च |
हिरण्यगर्भ पु· हिरण्यं स्वर्ण मयाण्ड' गर्भ उत्पत्तिस्थानमस्य । चतुर्मुखे ब्रह्मखि तस्य हेमाण्ड प्रभवत्वात्तथा त्वम् ' तदण्ड समय म सहस्रांशुसमप्रभम् । तस्मित् यज्ञे स्वय ं ब्रह्मा सर्व्वलोकपितामह इति' मनुः । तुलादिषोड़शमहादानमध्ये दानायें स्वर्णादिना कल्पिते हिरगयगर्भे, उपचारात्तद्दाने, शालग्राममूर्त्तिभेदे च । हिरण्यवाह (ङ) हिरण्य वाहयति प्रापयति भक्तान् हिरण्यवर्णो वारिव तरङ्गी वा यस्य । महादेवे, शोण नदभ दे च । हिरण्यरेतस् पु० हिरग रेतो यस्य । यौ, चित्रकटले च स्वर्णस्य वद्भिरेतोभयत्व' भारतादावुक्तम् ।
हिरण्याक्ष पु· कश्प्रपत्र दैत्यभेदे ।
हिरण्या पु०हिर निर्मितोऽश्वः ! तुलादिषोड़शमहादानमध्ये दानार्थं स्वर्णादिकल्पितेऽश्व े तद्दाने च ।
,
हिरण्याश्वरथ पु० हिरण्येन निर्मितः श्वः तद्युक्तरथश्च । तुलादिषोडशमहादानमध्ये दानार्थस्वर्णादिना कल्पिते सुवर्ण' मयाश्व
युक्तरथे, तहाने च ।
हिक्क् अव्य० हि-उकिक् रुट च । वन ने
हिल कर तु० प० क० सेट | हेलति हेलीत् ।
For Private And Personal Use Only

Page Navigation
1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360