Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
[epie 1
स्त्र स्तंलि० मन्स त ! च्यते पतिते ।
स्रस्तर पु० सन्म-तरत् किञ् । आमने । स्राक काय · नु-हाक | त्वरित द्रागित्यर्थे ।
1
स्रावक न० स्रावयति स्रु- णिच् - वल् । मरिचे । निःसवके वि० सिन्भ हिंसे भा० प० क० स ेट क्लावट् । सम्मति भित्
"
1
व
www.kobatirth.org
स्त्रिभहिंखे भा० प० मु० सेट क्लावेट् । सुभति अस्रेभीत् ।
दिवा० प० गती
स्रिव शोषे छत्रम ेवीत् ।
1
चाक० भा० प० कानिट् ।
1
सवति विकङ्कत वृत्ते |
स्स्रु गतौ मक० चर स्त्र,ग्दारु पु० सुचे यज्ञपात्राय दारु यस्य । स, न पु· देशभेदे | खोऽवनिषासः प्रच् गौ• ङीष् । सर्जिकाचारे स्त्री स्र ुच् स्त्री० स्रु- किप् चि च । वदपचालतो विकङ्कतकाष्ठजे बाहुमाल. यज्ञपात्रभेदे ।
/
C
ان
2
Acharya Shri Kailassagarsuri Gyanmandir
स्रत त्रियुक्त | चरिते जलादो, गत च । हिप
स्त्री
→
पु० स्त्री० सुक । खदिरकाष्ठभवे हस्तमितं यज्ञपात्त्रभेदे ! मद्भक्याम् सर्वायाञ्चस्ती |
०पि विज्ञपात्त्रभेदे । निर्भ
T
-
स्त्र विक्ल तो भा० पर० क० कनिट । सायति अ स्रोत न० सु-तच् । तसि वेगेन खतोजल निःसरणे वेगेन स्वतजल निःसरणे रेतसि च |
1
सक० मढ़े लावट | सिव्यत
-
सुस्रुवत् ॥
For Private And Personal Use Only
खातस न.
•
स्रोतस्त्रत् त्रि॰ स्रोतोऽख्यस्य गढ़प मधः । सीतोयुक्त | नयाँ स्त्री० ङीप् ।
[वि० 1
स्रोतस्विनी मोतस् + स्थर्थे दिन ङीप् । नद्याम् । स्रोतोयुक्ती स्त्रोतोञ्जन न० स्रोतसि यचनामोतोजलसन्निकृष्टसौवोरदेशे भवम् । ञ्जनम् । सौवीरदशजेऽञ्जने ।
स्रोतोवहा स्त्री स्रोतमा वच्छति परति बह काच् । नद्याम् ।
११०

Page Navigation
1 ... 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360