Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १६०८] स्थमन्तक पुल सम+माच संसावां कन् । श्रीकणय हनश्ये मणिभेदे । मस्व गुणादिक वाचस्पत्याभिधाने पच्यते ।। . स्यमीका स्त्री॰ स्यम ई का । यलमीके । काले, मेधे च पु० | स्य त नि मिय-क्ल । सूच्या दना ग्रथिते वकादौ । सूत्रावित पात्र पु०। पृ• प्रोत् । खोनोऽपपल । स्य ति स्वी• सिव-क्लिन् । सूच्यादिना वस्त दिसीयने । स्य न पृ० सिव-नक । सू थे, किरणे, सूच्यादि म्यून खगड वस्त मिते पदार्थ (भुकड़ी) च । नसन न० सन स-णि च - ल्युट । अई गतस्थाधोनयने पातने । युच् । __स्रसनापणच मी । स्न सिन् वि. सनस-णिनि | अधःपतनशीले । पीलुटने पु० । स्रक गतौ भा० अात्स. सक० सेट दित् । स्त्राने अवशिष्ट । सम्बत् वि० स्नक माल्यमस्त्यस्य मतुप मन्य वः कुत्यम् । माल्यः ।। विनि । जग्वीत्यन्यत्र । उभयत्र । स्तियां डोप । स्रज स्ती० सृज्यत स्ट्रज क्विन् नि । माल्ये। स्त्रन्स पतने भा० अात्म• लुडि उ० प्रक० सेट क्वावेट । गते - ___समत् अस सिष्ट। “नास्त्र सत् करिणां पंव मिलयवः । सन्म प्रमादे भा. प्रा. अक० सेट छाये । नसते ल समिट । स्रम्भ अनवधान भा. या• अक० सेट क्वावेट । म भने अरून्भिट । सम्म विश्वास भा० छालाः लुडि उ• रुक सेट क्व चेट । सम्भते अ. सत् व्यस भिष्ट । स्त्र(स्राव पु• स्व-अप धन व | चरणे । कर्तरि अच् । निर्भरे। स्रवण न० स - ल्यु । मलजले, धम्ने च । भावे ल्युट । रणे । स्रवन्ती ती. सु-मिच डीम् । नद्याम् योधिभेद, गुलपस्थ ने च । शर । सपविशिष्ट वि० । स्ति या डीम् । सवा ती सु-ाच । मायाम् ।। स्रष्ट, पु. सम-न छ । जगत्कर्म रि, चतुर्भुखे, शिव च । सृष्टिकर्स रिलि. स्ति यो डीप ! For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360