Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३४० ]
हृद्यगन्ध २० हृयो गन्धोऽस्य । क्ष द्रजोरके, बिल्व टच्च पु० । जात्यां __ स्त्री० । इत् समा० । हृद्यगन्धी यपि च द्रजीरके न० । हृद्रोग पु० ६त. हृदयस्य रोग दे, कामे च । हृद्रोगरिन् पु० त० । अर्जुनवक्ष । हृहण्टक पु० ६त० । हृदयस्य विभाजके, जठरे । हल्लास पु० हृदयस्थ लामो यत्र हृदादेशः । हिलारोगे सैन हि
हृदयस्य स्फूर्तिरिव भवति । बल्लेख पु० हृदय लिखति स्म शक्ति निख-अ हृदादेशः । ज्ञाने, तर्के,
तन्त्रोक्त-मन्त्रभेदे च । औत्सको स्तरे । हृष चित्तोत्साहे न्वा० पर० अक० सेट । हर्षति अहर्षीत् । हष हर्षे चित्तोत्साहे, दि. प. अ. सेट । वृति का हघ्रत् अहीत हृष मियाकरणे भ्वा० पर० स० सेट का ये । हमेत अहमी ।। हषित वि० हृष-क्त । प्रीते, विखिते, प्रहले, पण ते, यर्मिते, जात
रोमाञ्च । हषीक न हृष-ईकक । विषयग्राहके-चक्षुरादौ--इन्द्रिये । हृषीकेश पु० ६त । विष्णौ ‘अन्तयाँ मब्राह्मणे तस्य सव्व नियन्न त्वोत्र ... सर्वे न्द्रिय प्रवर्तकत्वादीशत्वम् ।। 'हृष्ट त्रि. हृष-क्त । प्रीते, जात हर्षे, जातरोमाने, विमिते, प्रति हते हृष्ट मानस त्रि. हट प्रीत मानस भम्य । हष्टचित्ते । [किते । हृष्टरीमन् नि हृष्टमिय जाताङ्ग र रोम यस्य । जातरोमाञ्चे, पुलहृष्टि स्त्री हर-क । अानन्द, हर्षे, जाने च । हे अव्य. हा-डे । सम्बोधने, ग्राङ्गाने, अस्तू यादौ च । हेठ विधाते म्बा. य. सक० सेट । हेटत अहेटोत् । अहेटौत् । हेठ भतौ उत्पत्तौ च अका पवित्रीकर ये स तु प० मेट । हेठ त हेठ बाधने भ्वा० प्रा० सक० मेट चडि हवः । हेटते अहेठिय ! हेठ पु० हेठ-बञ | बाधायाम, विवाते च । हेड अनादरे बा० प्रा० सक० सेट् च न हाः। हेडते अहेडिष्ट । हेड वेष्टने भ्वा० प० सक० सेट घटा० | हेडत अहेडीत् ।
For Private And Personal Use Only

Page Navigation
1 ... 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360