Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १३२६ ]
हरिमन्थक पु० हरिः पीतो मन्थ एकखुण्डो यस्य कप । चणक . हरिमन्यज पु. हरिमन्थे देशे जायते जन-ड। चपके, कृष्ण मुहे च हरिवंश पु० ६त । विष्णु वंशे, हरेव यो आख्येयत्वे नारूटव अच्
महाभारतान्तर्गते खिलरूपे पन्थभेदे ।। हरिवष न• हरिनामक वर्षम् । जम्बुद्दीपस्य नववर्षमध्ये वर्षभेदे । हरिवासर न• हरिप्रिय बासरम् । एकादशीदिवसे, द्वादशी प्रथम
पादे च । 'अन्नमाश्रित्य पापानि तिन्ति हरिवासरे इति,
हादश्याः प्रथमः पादो हरिवासरसंक' इति च पुरा । हरिवाहन पु० हरि वाहयति स्थानान्नर नयति वह+णिच ल्यु ।
गरुडे ६त. वारिवाहनमप्यत न० । हरिवीज न० हरेवींजमुत्पत्तिकारणत्वे नास्ट स्य अत्त । हरिताले
'हरितालं हरेज लक्ष्मयावीज मनःशिले नि वैद्यकम् ।। हरिशयन न हरे। शयन निद्रा 1 विष्णु निद्रायाम । हरे: शयन
यत्र तदुपलचिते काले स च मैत्राद्यपादे खपितीह विष्णु 'रित्यपक्रम्य 'प्रबध्यते मासचतुष्टयेने'त्यन्ते न दर्शितः आषाढस्य शुक्लाद्वादश्यवधिकार्तिक शुक्लद्दादशीपर्यन्तरूपोमासचतुष्टयामकः । विस्तरो
वाचस्पत्याभिधाने। हरिश्चन्द्र पु० हरिः चन्द्रइव ऋषौ सुट । सूर्य व शेष लिश पुले
न्टपभेदे । ऋषिभिन्न तु न सुट । हरिचन्द्र एव । हरिश्चन्द्रपुर न० ६तः । सौभन गरे। . इरिसङ्कीतन न. हरेहरिनाम्नः संकीर्तन कथनम् । श्रीविष्णोनी
मोच्चारणे ‘सकल' निघ फल राजन् ! हरिसङ्कीर्तन विने'ति
पुराणम् । हरिहय पु • हरिवों हयोयस्ता । इन्द्रे ‘हरि विदित्वा हरिभिश्च
पाजिभिरिति रघौ तस्य हरिवर्णतुरगत्वमुक्तम् । ह रहर पु• हरियुक्तो हरः । हरिहरयोः संश्लिष्टाई देहतया स्थिते
मन्देि । ६. | शिवनारायणो ६ि० व० ।
For Private And Personal Use Only

Page Navigation
1 ... 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360