Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३३५ )
हिमप्रस्थ पु० हिमः शीतलः प्रस्थो यस्य । हिमालयपर्वते । हिमवत् पु० हिमानि प्राचुर्थे ण अस्त्यत्र मतुष मस्य वः । हिमालय
पर्वते । हिमबालक पु० हिममयो बालु केव ग्रंशो यस्य । कर्पूरे। हिमसंहति स्त्री॰ ६त । हिमसम हे हिमेन वनसङ्घाते (वरक)
पदार्थे च । हिमहामक पु० हिम हसति शीतवीर्यत्वात् एव ल । हिन्तालवृक्षे । हिमांशु ५० हिमाः अंगवोऽस्य | चन्द्र, कपूरे च । हिमांश्वभिख्य न० हिमांशोरिवाभिख्या शोभा यस्य । रौप्ये तस्य
अतिशुभ्नत्वात्तथा त्वम् । हिमागम पु० हिमस्यागमो यत्र । हेमन्ने अग्रहायण पौघमासात्मके ऋतौ ।
[गङ्गायाञ्च । हिमाद्रिजा स्त्री॰ हिमाद्रौ जायते जन-डें । क्षीरिणयां, पार्वत्या, हिमाद्रितनया स्त्री० ६० । दुर्गाथा हिमाद्रिसुतादयोऽप्यत्र । हिमानी स्त्री हिमानी संहतिः हिम+डीप श्रानुक् च । हिम__समहे 'यागता वत जरेव हिमानीत्य 'गटः ।। हिमराति पु० त० । मस्र्थे, अर्कक्ष, वङ्गौ चित्रको च। .. हिमालय पु० हिमानामाल यः । हिमवत्पर्वते हिमप्रधाने बालयो
यस्य । शुक्लखदिरे, भूम्यामल क्यान । हिमाल न हिमकाले जायते जन-ह । उत्पले । हिमाबती स्त्री हिम सेवने हिमयीय विद्यतेऽस्य मतुएं मस्य व ___ संज्ञायां दीर्घः । स्वर्ण क्षीम् ।। हिमाश्रया स्त्री हिम हिमवीथ मात्रयति ा+श्रि-अच | स्वर्णजीवन्याम् ।
[ट्राक्षायाम् । हिमोत्तरा स्त्रो. हिममुत्तर यस्याः सेवने शीतवीर्यकरत्वात् कपिलहिमोगवा स्त्री॰ हिमप्रधानस्थाने उद्भवति उद्-भू-अच । शयाम् ! हिरण न० इ-लाट नि० । रेतसि, वणे, वराटके च।।
For Private And Personal Use Only

Page Navigation
1 ... 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360