Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२८० ]
समर पु० स्तू-कारच । गभेदे, गमनशीले नि । । सृष्ट लि. स्टूज-न । निर्मिते, युक्त , निश्चिते, बहुले, भघिते त्यत च मुष्ट स्त्री० हज-किन् । निर्माणे, विश्वस्य निर्माण, स्वभाजे, च।
कर्मणि क्लिन् । सृज्यमाने 'या सृष्टिः सधु राोति' शकुन्तला । सृष्टिप्रदा स्त्री सृष्टि सननं गर्भ प्रददाति प्र+दा क । गर्भदाबी छुपे सेक पु० मिच घंञ्। सेचने जलादिना याद्री रणे। [भेदे । से कपात्र न० सियतेऽनेन सिव करणे घञ् कम । (मेकोनी) पात्र. सेत, पु० सिञ्चति रेतः सिच- च । पत्यौ । के त्रि। [त्रि । सेचक पु. सिञ्चति तोपेन पृथिवीम् सिच-एव ल | मेघे, सेककर्तरि सेचन न० सित्त-भावे ल्युट । जलादिना आकरणे करण ल्युट । ___मेचन्या, तु द्र रोकपात्या स्त्री॰ डीप । मेटु पु० सिट उन् । (तर सुज) वृक्ष । सेतु पु • सि तुन् । क्षेलादेजलधारणार्थे (बाल) (जागाल) पदार्थे,
वरुणरक्ष, तन्त्रोक्त प्रगावात्मको मन्त्रे च खार्थ कन् । वरुण क्ष । सेतुबन्ध प. ६त । लयाग मनाथं श्रीरामेण नल कपिद्वारा कारिते
सट्रोपरि बालीवन्धे, चोलादेरालीबचे च । सेतुभेदित् पु • से भिनत्ति भिद-णिनि । दन्नीर क्षे। .. मेतहक्ष प. सेतुनामको वृक्षः । वरगाने सेट परिस्थ तच च । मेत्र न० सि-पन् । (वेडि) निगडे । सेना स्त्री० सि.न, सह इनेन प्रभुणा वा सैन्ये । सेनाङ्ग न त । हत्यश्वर थपदालिसंधाते, सेनाया उपकरणे । सेनाचर पु० सेनायां चरति चर-ट। सेनागामिनि ‘से नाचरीभवदिशाननेति' मेघधन ।
[पतौ च | सेनानी पु • से नां देवसेना वा नयति नी-शिप । कार्तिकेये, सेनासेनापति पु • ६त० । कार्ति लेगे, से न्याय जे च ।। सेनामुख न० ६न । सेवाये, इत्ववादिसरह्माविशेषे, 'कतिनः
लयः रथाः लयः वा नव पहातयः पञ्चदश एतत् स् मुदाथे' । सेनारच पु सेना रचत रच अण् । म नारक्षाकारके यामिके सन्ये
For Private And Personal Use Only

Page Navigation
1 ... 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360