Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३३० ] हस्तिक न० हस्तिनां समहः कन् । इस्तिसमहे । हस्तिकर्ण पु. हस्तिनः कर्ण एव पर्ण मस्य अच्च । एरण्डशे, पलाश___ मे दे, गणदेवता दे हस्तिकन्द, रक्त रण्डे च । कन् कि एकमे दे । हस्ति कन्द पु• हस्तिन: पदमिव कन्दो ऽस्य । खनामख्याते कन्दभेदे । हस्तिकरञ्ज पु० हस्तीव महान् करनः । महाकरले । हस्ति कर्णदल पु० हस्तिनः कर्ण दूध दल मस्य । पलाशभेदे । हस्तिकोलि पु० हस्तीय कोलिः ! वदरीभेदे । हसिघोषा स्त्री हस्तीव हतो घोषा। हद्दोषायाम् । हस्तिघोषातको स्त्री हस्तीव वृहनी घोषातकी । इस्तिघोषायाम् । हस्ति चारिणी स्त्री हस्तीव चरति चर-णिनि । महाकरने । हस्तिदन्त पु० ६त । करदन्न । तदाकारोऽस्त प्रस्य च । मूलके नग ग्टहभित्तिनिखाताई काहनिर्मितकलिकाकारे पदार्थे नागदन्ता दयोऽप्यन । हस्तिदन्तफला स्त्री हस्तिदन्त इव इव फलमख्याः । एरौि कर्कटी. हस्तिन् पु० हस्तः शुगडादाडीऽसप्रस्थ । गजे चन्द्रवन्य नपभेदे च हस्तिनख पु. हरितनो नख दू इस्तिना न खन्यते ना+खन वा । पुरद्वारस्य , मृत् कूटे, दुर्गद्वारावरोधनार्थे निम्नोचते खातोड़ते मृद्राशौ च । [अलु कम । (दिल्ली) पुरभेदे । हस्तिनापुर न० हस्तिना तदाख्यन्टपेगा चिन्तित तत्कृतत्वात् पुरम् हस्तिनी सी हस्तियः योधा डीप । करिगयाम् गजयोधिति स्त्री भेदे च । इम्तिप पु. हस्तिन पाति पा-क । हस्तपारोहे । स्वार्थे कन् तर हस्तिपत्त्र पु० हस्तिकर्ण एव पत्चमम्य । हस्तिकन्दवृक्षे । 'हस्तिपणिका स्त्री० हस्तिकर्णइव पर्णमस्याः कप अत त्वम् । राजकोषातक्याम् | • किया । हस्तिपर्णी स्त्री. हस्तिकर्ण एव पर्ण मस्या डोष । मोरटालतायो, हस्तिमद ५० ६त। करिकरनिःसृतमदजले । स इव । गन्धद्रव्य भेदे च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360