Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १३३७ ] चा) शाके स्वार्थ कन् तत्रैव । हिलमोचि (ची) स्वी० हिल - क मुच - इनि कर्म० वा ङीप । (हेलें: [हल्लोलत् त । हिल्लोल दोजने ग्रद० चु० उभ० सक० सेट । हिल्लोलयति ते जिहिल्लोल पु० हिल्लोल - अच् । तरङ्ग । षञ् / । दोलनें । हिव प्रीणने खा० प० स० सेट इदित् । हिन्वति हिम्बीत् । हिवक न० वि उक्क नि० । ज्योतिषोक्त लग्नाच्चतुर्थे स्थाने | हिस बधे वा चु० उ० पते रुवा० प० क० सेट् इदि । हिनस्ति हिंसयति ते हिंदीत् बजिहिंसत् स | हो ब्रव्य० हि-डी । विस्मये दुःखे, विषादे, शोके च । वीप्साय हि । विप्रादाद्यतिशयें । [व्यवहारे प्रतिवादिभेद पु० | हौन त्रिप हा-त तस्य नः ईत्वम् । ऊने, निन्देन अधमेव । हौनवादिन् पुं० कर्म० 'पूर्ववाद' परित्यज्य योऽन्यमालम्बतें पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नर' इति सत्यक्त व्यवहारे वादिभेदे । ટ हौनाङ्ग त्रि० होनसङ्ग यस्य । खभावतो न्यूनाङ्गबति 'हीनाङ्क' विकलाङ्क'चेति स्मृतिः । स्त्रियां वा ङीम् ङीवन्तः । क्षुद्रपि ܢ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only n प्पख्याञ्च । होन्ताल पु० हीनस्तालो यस्मात् पृ० | हिन्तालवृत्ते (हेताल) हर न० ह क नि० । वज्रे, होरके च । शिवे, सर्पे, हारे, सिंहें च पु० । लक्ष्मयां पिपीलिकायां काश्मीर्याञ्च खी० । खार्थे कन (हीरा) मणिभेदे | हौरान ए० हीरमिव दृढमङ्गलस्य । इन्द्रवज्रे । होल न० ही विधं लाति लाक | देखि | न्हु होमे, ग्रह च ० ० ० अनिट् । जुहोति हषोत् । हुङ्गार पु० इमित्यत्र्यकरण कारः है- वञ् उप० । हमित्य व्यक्तस्य प्रतिषेध सूचक शब्द खोच्चारणे | 'मौनत्रतं महाकष्ट इङ्कारेणापि नश्यतीति' पुराणम् । [ इति ऋडीत् जुहोड | हुड राशीकरणे सुरु• मज्जने संघाते च क ० तु कु० प० सेट्

Loading...

Page Navigation
1 ... 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360