Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२८८ ]
स्थूलदण्ड पु० स्थूलोदण्डोऽस्य । देवनले | स्थूलनालोऽपत्य | स्थूलदर्भ पु. स्थूल दृढ़ हभ्यतेऽनेन हम - ञ । मुझे (भुज ) । स्थूलदला स्त्री. स्थलानि दलानि यस्याः । घृतकुमार्य्याम् । स्थूलनास पु० स्वला नासाऽख 1 म्यूकरे, स्थूलनासिकोऽपल । ह नासावति लि० । [ त्वात्तथात्वम् ।
ܬ
a
स्थल
स्थलपट्ट पु० स्थल पट्ट यस्मात् कार्पास तम जपट्टस्य ू स्थूलपाद पु. स्थूला : धीनाः पादा अस्य न पोद्भावः । गजे श्रीपदरोगे च । [यवतिकायां स्त्री० ङीप 1 पुष्पपुल पुष्प यस्य । वक्रते । पर्वतजातापराजितायां खी स्थलफल पु० स्यलं फलमय । शाल मतोष्टच्चे | बृहत्फलान्विते त्रि० शणकां म्लो० ङीप् । [व्यादौ भूते । स्थूलभूत ज० कर्म० । बेदान्नोक्त प्रत्ये कम कात्मकतामापत्रे पृथिव स्थूलमरिच न० कर्म । ककोले ।
ललच (च्य) वि० स्थल' लचयति दानाय स कल्पते, स्थल
वासं । दारि ।
Acharya Shri Kailassagarsuri Gyanmandir
स्थूलवत्म कृत् पु०स्थूल व करोति किप् । ब्राह्मणयष्टिकायाम् । स्थलवल्कल पु० स्थल वल्कमस्य । रक्तलो । स्थूलत्वचान्विते स्थूलत्रफल पु० स्थूलस्य दृत्तय व फलमस्य । सिपिण्डीतकट
A
भदे (मयना) |
स्थूलवैदेही स्त्री० विदेहे भवा य कर्म० । गजपिप्पल्याम् । स्थूलशाटक पु० कर्म० । स्वस्वं स्थूल लाटिकादयोऽपावली | स्थूलगालि पु० कर्म० | महाशालौ | [पीलिकायाम् ।
स्थूलशर्षिक स्त्री० स्थूलं शीर्ष ं यस्याः कम्
च्यत इत्त्वम् । च्क्षुद्रपि
1
a
་
↑
लक्ष्य।
स्थूलषट्पद् पु० षट् पद द्रव स्थलः राज० । वरेलायाम् (बोलता ) |
स्थलस्कन्ध पु० स्थूलः स्कन्धोऽस्य । नकुचे |
स्थूलांशा स्त्री॰ स्थूलः श्रंशोऽवयषोऽस्याः | गन्धपत्त्रायाम् ।
स्थूला · कर्म • | म्रभेदे |
For Private And Personal Use Only

Page Navigation
1 ... 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360