Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 1335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३२३ ] होत्तम पु० हयेषु उत्तमः । अश्वरने बाजानेयेऽश्वे । हर पु• हृ-अच् । रुद्रे, अग्नी, गईभ, विभाजके च "अन्योन्यहारा भिहतो हरांशा विनि” लीलावती। -भावे काप । करो, विभ.जने च। हरगौरौ स्त्री. हरदेहारा गौरी । अर्धनारीश्वररूपे शिवपार्व त्योतिभेदे हुन्छ । शिवपार्वत्योः दि. . । हरण न• ह-भावे ल्युट् । स्थानान्नरकरणे, विभाजने च कर्मगि ल्युट । यौलकादौ देये धने । हरतेजस् न• इत. | पारदे शिवयीय च । हरवीजादयोऽप्यन । हरशेखरा स्त्री. हरस्य शेखरमावासत्व नास्पस्थाः अच् । गङ्गायाम् हरि पु० हू-इन् । विष्णौ, सिंहे, सर्प, वानरे, भेके, चन्द्र, सूर्ये, वायौ, अश्व, यमे, हरे, ब्रह्मणि, किरणे, नववर्षमध्ये वर्षभेदे, मयूरे, कोकिले, हंसे, शुकपक्षिाण, भर्तृहरिनामके वाक्यपदीयपन्थकारके पण्डिते, इन्द्रे, पीते, पिङ्गलवणे, हरिहर्णे च । तइति वि. “इरि विदित्वा हरिभिश्च वाजिभिरि ति रघुः । हरिकेश पु• हरिः पिङ्गलः के शोऽस्य । शिवे, शिवभक्त यक्ष भेदे च । स एव तत्प्रसादात् काश्यां दण्डपाणत्व माप्तमान इति काशीखण्डे स्थितम् । [पुरीभेदे च । हरियह न• ६२० । हरेविष्णु मर्नेहम् । हरिमर्तिम्ट हे एकचक्रहरिचन्दन न. हरिन्द्रस्य प्रियं चन्दनम्, चन्दयति चदि-ल्लू त. या। देवतभेदे । हरेविष्णोः प्रियं चन्दनम् । श्वेतचन्दने गोशी. नामके-मलवैकदेशे-जाते चन्दनभेदे, ज्योत्स्नायां, कुङ्क मे, सुन्दराले घन। हरिण पु० ह-इनन् । सनामख्याते पशो, पिवे, विष्णो, से, एल वर्षे पाण्डु वर्षे च । तदति लि। हरिण हृदय पु• हरिणस्य व भीत हृदयमस्य । भीरौ । हरियादी रखी. चरिणवाक्षि यस्याः ५.३० बच समा० कोष । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360