Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३२७ ।
हरिहरक्षेत्र न. हरिहरयोः प्रिय नेत्वम् । गङ्गागण्डकी-सङ्गमा
लिकदेशस्थ पाटलिप लादुत्तरवां दिशि स्थिते नोर्थभेदे । हरीतको स्वो हरि पीतवर्ण फल द्वारा दूता प्राप्ना दूण-त । संज्ञायां
कन् गौ• डीप । सुनामख्याते वृक्ष तस्याः फलम् अण तस्य लुप । हरीतको फले स्ती.। कदाचित् कुपिता माता नोदरस्था हरीतकी'
ति वैद्यकम् । हरेणु स्ती ह एन । रेणुकानामगन्धद्रव्ये, कुलस्ति याञ्च । (मटर) _सतीले पु• | स्वार्थे कन् तत्र व । हत्त, त्रि. हृ-तृच । हरण कारिणि चौरे, सूर्ये च पु. । हम्यै न ह यत् मुट् च । धनिनां ग्टहभेदे 'रम्य' हम्य तल मिति
प्रबोधचन्द्रोदयः । हा लमे अक० गतौ सकः वा. पर० सेट् । हर्य ते अहोस् । हय्य क्ष पु • हरि पिङ्गलमक्ष यस्य घच समाः । सिंह, कुवेरे च । हय्य व पु • हरिवर्णोऽश्वोऽस्य । इन्द्र । हर्ष पु० हृप्र-धञ् । उखे, इष्टाधिगमजन्यानन्द । हर्षण पु • हर्ष यति अभीष्टदानात् हृष-णिच् ल्यु । विष्कम्भादिमध्ये
चतुर्द शे योग । हर्षकारके लि• । हष- ल्युट । हर्षे न० । हर्षमाण पु. हृष ताच्छीले चानश् । श्राद्धदेवभेदे हृष्टचित्त लि. हर्षिगो ती हृष णिच णिनि डीप् । विजयायाम् । हर्ष कारक लि. हर्षित वि० हर्षोजातोऽस्य इनच् । जातानन्द । हल विलेखे वा० पर• सक० सेट् ज्वलादि । हलति अहालीत् । हल न हल्यते कष्यतेऽनेन हल-घज र्थे क । लाङ्गले । हलद्दो स्ती हल-शत हलन्न झाष वा मपि दायति शोध त दै-क गौ. ___ डीप । हरिद्रायाम् ।। हलधर प• हल धरति आयुधले न -अच | बलरासे । कृषक लि.
'उन्मूलिता हलधरेण पदावधातैरि' त्यु भटः । इलभूति स्वी० हलेन हलसाध्या भूतिः पित्तौ ।
For Private And Personal Use Only

Page Navigation
1 ... 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360