Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३३८ ] ह हरण भ्वा० उभ० विक० अनिट । 'हरति ते अहापोंत् अहत । हृ बलात्कारहरणे जु० पर० स० अनिट् वैदिकः । जहर्ति अहापौत् । ह छय पु० हृदि शेते शो-अच । कामदेवे । हृदयशायिनि बि. ।' ह छल न० ६ त• । पूलरोगभेदे ।
वीरवतीति' भट्टिः । हणी कण्डा० श्रात्म० अक० सेट् । हणीयते अहणीयत ‘हणीयते हृगौया स्त्री हणीय-अ । निन्दायाम् ।। हत्कम्प पु० ६ त° भया द हेतुके हृदयकम्मे । हत वि० हक्क । अपहृते, स्थानान्तर गमिते च । हत् वि० ह-किप तुक च | हारिणि । ४० तस्य दः, हृदयस हदा
देशो वा । हृदये मानसे च न । हृदय न. ह कयन् टुकच । 'मनसि, वक्षसि च । हृत् एति रण
वाच । परब्रह्माणि हृद्यय नम्माड, दयमिति' श्रुतिः । हदयग्रन्थि पु० हृदयस्य पन्थिः । अविद्यासम्बन्धरूपे संसारबन्ध
'भिद्यते हृदयपन्थिरिति भागवतम् । हृदयङ्गम म० हृदयं गच्छनि गम-ख मुम् च । युक्तियुक्त वाक्ये।
मनोहरे वि• 'हृदयङ्गममूर्ति स्त्वमिति भट्टिः । हृदयस्थान न• हृदयस्य मनसः स्थानम् हृदयरूपं वा स्थानम् । हृदयिक लि. हृदय प्रशस्तमनोऽस्त्यस्य ठन् । प्रशस्तचित्त । इनि
तत्व । हृदयेश पु० ६२० । भर्तरि ।
[रोमसंघे । हृदावर्त पु० हृदिस्थ आवर्तः। अश्वस्य हृदयस्थे श्रावतीकारे हृदिका स्त्री॰ द्रोण स्याल कस्य कृपाचार्थस्य मातरि । हृदि कासुत पु० ६० । द्रोण स्यालके रुपाचाये ।। हृदिस्य,श लि हृदि हृदये स्प श्यतेऽसौ कर्मणि किन् अलुक स.।
हृद्ये मनोस । कतर किन् । मर्मस्प शि, दुःखदे च । हृदोल पु० पर्वतभे दे । दृध न ह'द स्प शयते भनो त्यात् हृद्+यत् । गुडत्वचि (दारचिनि
मनोज लि. सद्धिनामोषधौ स्त्री.। .
ले
For Private And Personal Use Only

Page Navigation
1 ... 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360