________________
Char
कि उपरि चन्द्रमाः ।
प्रकारे गुणो || १८ || प्रकारेऽर्थे गुणोवाक्पदेवध्यस्य कोपासूयाऽसंमतौ | केर्हेचा स्तः मवच्च कार्यं । पटुमकारः पटुपटुः । पटुपट्वी । मृदुमृदुः । मृदुमद्वी । कालककालिका । पंडितपंडितः । प्रकार इति किं ? शुक्लः । गुणोक्तेरिति किं ? गौर्बादीकः । वाग्रहणात्पटुजातीयः । मृदुजातीयः ।
|
१० ॥ वाक्यादेर्बोध्यस्य द्वे स्तः कोपाद्यर्थेषु । भाववकार माणवक / अविनतिका ३ अविनीतक इवानी ज्ञास्यसि जाम । माणवका ३ माणवक । वाक्यादेरिति किं ? शोभनः खल्वसि माणवक । बोध्यस्येति किंउदारो देवदसो ददाति साधुभ्यः । कोपादिष्विति किं देवदत्त गामम्बाज शुक्लां दंडेन । *वीप्सायां ॥ ११ ॥ वीप्सार्थे द्वे भवतः । वृक्ष वृक्षं सिंचति। कूपे कूपे जलं| देशे देशे सुभिक्षः । एको बचत ॥ १२ ॥ एकशब्द: वीप्सायां द्विरुको बसबद्भवति । सुबुपपुंवत्भावौ प्रयोजनं । एकैको भुंक्ते । एकैका याति ।
1
त्रिसुखस्याकृच्छ्रे ॥ १९ ॥ प्रियसुखबोरकृच्छ्रेऽर्थे वा द्वे स्तः । प्रियप्रियेण ददाति । प्रियेण ददाति । सुखसुखेन, सुखेनाधीते जैनेंद्र | अकृच्छ्र इति किं ! प्रिमः पुत्रः । सुखो रथः । सर्व्वे यांतु यथायथमिति झिसंज्ञकं यथास्वमित्यस्मिन्नर्थे । परेवर्जने ॥ २० ॥ परेर्वा द्वे भवतः वर्ज - ase | परिपरि त्रिगर्तेभ्यो वृष्टो देवः । परित्रिगर्तेभ्यो वृष्टो देवः । वर्जन इति किं ओदनं परिषिचेति ।
।
1
* द्वंद्वं वा ॥ १३ ॥ वीप्सार्थे द्विशब्दस्य | सुवंतस्य द्वंद्र वा निपात्यते । द्वंद्वं तिष्ठतः । द्वौ द्वौ तिष्ठतः । द्वंद्वं कृतं । द्वाभ्यां द्वाभ्यां कृतं । * रहस्यमर्यादोक्तिव्युत्क्रांतियज्ञपात्रप्रयेोगे ॥ १४ ॥ रहस्याद्यर्थेषु सुबंतस्य द्विशब्दस्य नित्यं द्वंद्वमिति निपात्यते । द्वंद्वं मंत्रयते । आस -समनरकादोsal द्वंद्वं नरकपटलानि हीनानि । द्वंद्वं व्युत्क्रांताः । पृथगवस्थिता इत्यर्थः । द्वंद्वं यज्ञपात्राणि प्रयुनक्ति ।
पदस्य || २१ || पदस्येत्ययमधिकारो वेदितव्यः आशास्त्रपरिसमाप्तेः । तत्रैवोदाहरिष्यामः । वाक्यस्य ॥ २२ ॥ अयमप्यासिद्धाधिकारात् ज्ञातव्यः वक्ष्यति - एकस्य तेमे" धर्मस्तेदीयते । धर्मो मे दीयते । वाक्यस्येति किं ओदनं पच । तव भविष्यति मम भविष्यति ।
+ ख्यातेऽभिव्यक्ते ॥ १५ ॥ ख्यातेऽभिव्यक्ते अत्यंतसाहचर्येऽर्थे द्वंद्वं निपात्यते । द्वंद्वं नारद - पर्व्वतौ । द्वंद्वं रामलक्ष्मणौ । ख्यात इति किं ? द्वौ जिनदत्तगुरुदत्तौ । अभिव्यक्त इति किं ? द्वौ युधिष्ठिरार्जुनौ ।
पदादपादादौ || २३ || पदादित्यपादादाविति च द्वयमधिकृतं वेदितव्यं । वक्ष्यति - बहोर्वस्वस् । धर्मो वो रक्षतु । पदादिति किं ! युस्मान् धर्मो रक्षतु । अपादादाविति किं शांतिनाथो जिनः सोऽस्तु युष्माकमघशांतये । येन संसारतो भीतिरस्माकमिह नाशिता ।
|
* आवावे ॥ १६ ॥ आबाघे पीडायां द्वे भवतः । बच कार्य । गतगतः । नष्टनष्टः पतितपतितः । मतगता । नष्टनष्टा ।
* यवत् ||१७|| उत्तरे द्विले यसस्येव कार्य्यं भवति । इत्येषोऽधिकारो ज्ञेयः । तत्रैवोदाहारण्यामः ।
२०२
'सनातन जैनमालायां
युष्मदस्मदोsवास्थस्य वाग्नौ ॥ २४ ॥ वाक्यावयवात्पदात्परयोरपादादौ वर्तमानयोः युष्मदस्मदोः अप इप् ता इत्येतासु स्थितयोः बामनौ इत्येतावादेशौ भवतः । ज्ञानं वां बीयते । शीलं नौ दीयते । ज्ञानं वां रक्षतु । शीनौ रक्षतु । ज्ञानं वां स्वं । शीलं नौ स्वं ।