SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 518 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) CLOSING : OPENING: इदं त्वदङ्गवर्णनं त्वयैव कारितं शुभं, पतो रतो हमाधिदे निबन्धसारसंग्रहे । यवानवर्द्धनी विनाष्टकं तु रामशास्त्रिरणा भवद्भवेप्सितार्थदं भवत्प्रसादवर्धनम् ॥ ९ ॥ इति श्रीविद्यामहादधिमत्यष्टकं सम्पूर्णम् । शुभम्भूयात् । CLOPHON: Post-colpohon: संवत् १९०८ का आसाढ सु अष्टमी नवी राज्या । COLSING: विभाति भास्करच्छविकृपांकर तवाम्बिके, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ||२|| Jain Education International सुखं त्वखण्डतात्मना ददासि चित्स्वरूपिणी, न मुक्ति मुक्तिवर्जितां प्रकामये वर्गदे । गते गते भवेचनं भवेद् भवानि भव्यदं, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ||८|| 2562/8853 नवनीतप्रियस्तोत्र ( प्रष्टोत्तरशतनामगर्भित ) || श्रीयशोदोत्संगलालिताय नमः ॥ श्रीमदाचार्य चरणान्निजभक्तिप्रदायकान् । नवनीत प्रियधनान्नत्वा स्तोत्रं वदाम्यहम् ॥१॥ छन्दोऽनुष्टुवृषिः कर्ता देव : श्रीनवनीतभुक् । नवनीतप्रियप्राप्तौ विनियोगः प्रकीर्तितः ॥२॥ नवनीत प्रियः श्रीमान् यशोदोत्सङ्गलालितः । कोटिकन्दर्प लावण्यो मृत्स्नाभक्षरणलालसः ॥३॥ श्रीमदाचार्यहृदयोद्भवः कमललोचनः । कज्जलालिप्तनयनो मुग्धस्मितमुखाम्बुजः ॥४॥ गोपीभिर्वीजितोत्यन्तं कृतसर्वाङ्गलेपनः । यमुनाजलपानाप्ततृप्तिर्धौत मुखाम्बुजः ||२७|| For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy