SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING: COLOPHON: OPENINC: Jain Education International प्रातः स्मरामि सकलं कृतमादधानं, श्रीमापुः कनकगौरव रावराश्रि । श्रीकृष्णचन्द्र सरवृन्ददर्श सरागमालिङ्गितं रहिसि राधिकया कयापि ॥ ३ ॥ प्रातः स्मरामि पदपङ्कजमम्बुजातिप्रक्षाल्य कान्तिविलसन्नखचन्द्रिकाश्रीः । मोहान्धकारमसनं गदितं मुनीन्द्र:, कृष्णस्य गोकुलपतेस्तनयस्य नित्यम् ॥४॥ प्रातः स्मरामि करपङ्कजमादधानस्कन्धे सहास्यमरविन्ददृश: प्रिया (या : ) श्रीनन्दनन्दनमगाधचरित्रमाद्यां कृष्टा लसन्तु हृदयं निजसेवकेषु ||५|| यः श्लोकपञ्चकमिदं पठति प्रभाते, श्रीकृष्णचन्द्रचरितं शुभदं जनेभ्यः । तस्मात् - तुष्यति हरि: कृपया सदैव - - गोपतिः परमभक्तिरसानुरागी ॥६॥ इति श्रीभट्ट परमहंसवैष्णवाचार्य चक्रचूडामणि विरचितायां श्रीकृष्णः प्रातःस्मरणपञ्चश्लोकी सम्पूर्णम् शुभम्भवतु । 1 2559/8702. दधिमत्यष्टकम् ॥ श्रीगणेशाय नमः ॥ श्रथ दधिमतिजी को स्तोत्र लिख्यतेशिवातिरक्षपात्करोषि रक्षणं सतां न वेदवेदमालिकां कलाकुतूहलं तव स्तवे । वेहिं वर्तनं तथापि वाक्यशुद्धविद्भवे, भवे भवे हि दधिमति ! प्रदेहि सन्मति मम ॥ १ ॥ नखेषु स्वेददारिणी विहारिणी स्फुरत्प्रभा, पदे पदे झणं झणं रणत्सु नूपुरं रव । For Private & Personal Use Only 517 www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy